Rig Veda

Progress:7.1%

तव॑ त्रि॒धातु॑ पृथि॒वी उ॒त द्यौर्वैश्वा॑नर व्र॒तम॑ग्ने सचन्त । त्वं भा॒सा रोद॑सी॒ आ त॑त॒न्थाज॑स्रेण शो॒चिषा॒ शोशु॑चानः ॥ तव त्रिधातु पृथिवी उत द्यौर्वैश्वानर व्रतमग्ने सचन्त । त्वं भासा रोदसी आ ततन्थाजस्रेण शोचिषा शोशुचानः ॥

sanskrit

Vaiśvānara Agni, the firmament, the earth, the heaven, combine in your worship; shining withundecaying splendour, you overspread heaven and earth with light.

english translation

tava॑ tri॒dhAtu॑ pRthi॒vI u॒ta dyaurvaizvA॑nara vra॒tama॑gne sacanta | tvaM bhA॒sA roda॑sI॒ A ta॑ta॒nthAja॑sreNa zo॒ciSA॒ zozu॑cAnaH || tava tridhAtu pRthivI uta dyaurvaizvAnara vratamagne sacanta | tvaM bhAsA rodasI A tatanthAjasreNa zociSA zozucAnaH ||

hk transliteration