Rig Veda

Progress:6.2%

ईशे॒ ह्य१॒॑ग्निर॒मृत॑स्य॒ भूरे॒रीशे॑ रा॒यः सु॒वीर्य॑स्य॒ दातो॑: । मा त्वा॑ व॒यं स॑हसावन्न॒वीरा॒ माप्स॑व॒: परि॑ षदाम॒ मादु॑वः ॥ ईशे ह्यग्निरमृतस्य भूरेरीशे रायः सुवीर्यस्य दातोः । मा त्वा वयं सहसावन्नवीरा माप्सवः परि षदाम मादुवः ॥

sanskrit

Agni has power to grant abundant food; he has power to grant riches with male posterity; vigorous Agni,let us not sit down before you devoid of sons, of beauty, of devotion.

english translation

Ize॒ hya1॒॑gnira॒mRta॑sya॒ bhUre॒rIze॑ rA॒yaH su॒vIrya॑sya॒ dAto॑: | mA tvA॑ va॒yaM sa॑hasAvanna॒vIrA॒ mApsa॑va॒: pari॑ SadAma॒ mAdu॑vaH || Ize hyagniramRtasya bhUrerIze rAyaH suvIryasya dAtoH | mA tvA vayaM sahasAvannavIrA mApsavaH pari SadAma mAduvaH ||

hk transliteration

प॒रि॒षद्यं॒ ह्यर॑णस्य॒ रेक्णो॒ नित्य॑स्य रा॒यः पत॑यः स्याम । न शेषो॑ अग्ने अ॒न्यजा॑तम॒स्त्यचे॑तानस्य॒ मा प॒थो वि दु॑क्षः ॥ परिषद्यं ह्यरणस्य रेक्णो नित्यस्य रायः पतयः स्याम । न शेषो अग्ने अन्यजातमस्त्यचेतानस्य मा पथो वि दुक्षः ॥

sanskrit

Wealth is competent to the acquittance of debt; may we be masters of permanent riches; that is notoffspring which is begotten by another; alter not the paths (of the genitive ration) of a blockhead.

english translation

pa॒ri॒SadyaM॒ hyara॑Nasya॒ rekNo॒ nitya॑sya rA॒yaH pata॑yaH syAma | na zeSo॑ agne a॒nyajA॑tama॒styace॑tAnasya॒ mA pa॒tho vi du॑kSaH || pariSadyaM hyaraNasya rekNo nityasya rAyaH patayaH syAma | na zeSo agne anyajAtamastyacetAnasya mA patho vi dukSaH ||

hk transliteration

न॒हि ग्रभा॒यार॑णः सु॒शेवो॒ऽन्योद॑र्यो॒ मन॑सा॒ मन्त॒वा उ॑ । अधा॑ चि॒दोक॒: पुन॒रित्स ए॒त्या नो॑ वा॒ज्य॑भी॒षाळे॑तु॒ नव्य॑: ॥ नहि ग्रभायारणः सुशेवोऽन्योदर्यो मनसा मन्तवा उ । अधा चिदोकः पुनरित्स एत्या नो वाज्यभीषाळेतु नव्यः ॥

sanskrit

One not acquitting debts, although worthy of regard, yet begotten of another, is not to be contemplatedeven in the mind (as fit) for acceptance; for verily he returns to his own house; therefore let there come to us (ason) new- born, possessed of food, victorious over foes.

english translation

na॒hi grabhA॒yAra॑NaH su॒zevo॒'nyoda॑ryo॒ mana॑sA॒ manta॒vA u॑ | adhA॑ ci॒doka॒: puna॒ritsa e॒tyA no॑ vA॒jya॑bhI॒SALe॑tu॒ navya॑: || nahi grabhAyAraNaH suzevo'nyodaryo manasA mantavA u | adhA cidokaH punaritsa etyA no vAjyabhISALetu navyaH ||

hk transliteration

त्वम॑ग्ने वनुष्य॒तो नि पा॑हि॒ त्वमु॑ नः सहसावन्नव॒द्यात् । सं त्वा॑ ध्वस्म॒न्वद॒भ्ये॑तु॒ पाथ॒: सं र॒यिः स्पृ॑ह॒याय्य॑: सह॒स्री ॥ त्वमग्ने वनुष्यतो नि पाहि त्वमु नः सहसावन्नवद्यात् । सं त्वा ध्वस्मन्वदभ्येतु पाथः सं रयिः स्पृहयाय्यः सहस्री ॥

sanskrit

Do you, Agni, defend us against, the malignant; do you, who are endowed with strengt, (preserve us)from sin; may the (sacrificial) food come to you free from defect; may the riches that we desire come to us by thousands.

english translation

tvama॑gne vanuSya॒to ni pA॑hi॒ tvamu॑ naH sahasAvannava॒dyAt | saM tvA॑ dhvasma॒nvada॒bhye॑tu॒ pAtha॒: saM ra॒yiH spR॑ha॒yAyya॑: saha॒srI || tvamagne vanuSyato ni pAhi tvamu naH sahasAvannavadyAt | saM tvA dhvasmanvadabhyetu pAthaH saM rayiH spRhayAyyaH sahasrI ||

hk transliteration

ए॒ता नो॑ अग्ने॒ सौभ॑गा दिदी॒ह्यपि॒ क्रतुं॑ सु॒चेत॑सं वतेम । विश्वा॑ स्तो॒तृभ्यो॑ गृण॒ते च॑ सन्तु यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ एता नो अग्ने सौभगा दिदीह्यपि क्रतुं सुचेतसं वतेम । विश्वा स्तोतृभ्यो गृणते च सन्तु यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

Illumine for us, Agni, these auspicious (riches); may we possess (a son) intelligent, the celebrator ofsacred rites; may all (good things) be to your praisers and to him who eulogizes (you); and do you ever cherishus with blessings.

english translation

e॒tA no॑ agne॒ saubha॑gA didI॒hyapi॒ kratuM॑ su॒ceta॑saM vatema | vizvA॑ sto॒tRbhyo॑ gRNa॒te ca॑ santu yU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || etA no agne saubhagA didIhyapi kratuM sucetasaM vatema | vizvA stotRbhyo gRNate ca santu yUyaM pAta svastibhiH sadA naH ||

hk transliteration