Rig Veda

Progress:5.6%

प्र व॑: शु॒क्राय॑ भा॒नवे॑ भरध्वं ह॒व्यं म॒तिं चा॒ग्नये॒ सुपू॑तम् । यो दैव्या॑नि॒ मानु॑षा ज॒नूंष्य॒न्तर्विश्वा॑नि वि॒द्मना॒ जिगा॑ति ॥ प्र वः शुक्राय भानवे भरध्वं हव्यं मतिं चाग्नये सुपूतम् । यो दैव्यानि मानुषा जनूंष्यन्तर्विश्वानि विद्मना जिगाति ॥

sanskrit

Offer your sacred oblation, and praise the bright and radiant Agni, who passes with wisdom between alldivine and human beings.

english translation

pra va॑: zu॒krAya॑ bhA॒nave॑ bharadhvaM ha॒vyaM ma॒tiM cA॒gnaye॒ supU॑tam | yo daivyA॑ni॒ mAnu॑SA ja॒nUMSya॒ntarvizvA॑ni vi॒dmanA॒ jigA॑ti || pra vaH zukrAya bhAnave bharadhvaM havyaM matiM cAgnaye supUtam | yo daivyAni mAnuSA janUMSyantarvizvAni vidmanA jigAti ||

hk transliteration

स गृत्सो॑ अ॒ग्निस्तरु॑णश्चिदस्तु॒ यतो॒ यवि॑ष्ठो॒ अज॑निष्ट मा॒तुः । सं यो वना॑ यु॒वते॒ शुचि॑द॒न्भूरि॑ चि॒दन्ना॒ समिद॑त्ति स॒द्यः ॥ स गृत्सो अग्निस्तरुणश्चिदस्तु यतो यविष्ठो अजनिष्ट मातुः । सं यो वना युवते शुचिदन्भूरि चिदन्ना समिदत्ति सद्यः ॥

sanskrit

May the sagacious Agni be our conductor from the time that he is orn, most youthful, of his mother; hewho, bright-toothed, attacks the forest, and quickly devours his abundant food.

english translation

sa gRtso॑ a॒gnistaru॑Nazcidastu॒ yato॒ yavi॑STho॒ aja॑niSTa mA॒tuH | saM yo vanA॑ yu॒vate॒ zuci॑da॒nbhUri॑ ci॒dannA॒ samida॑tti sa॒dyaH || sa gRtso agnistaruNazcidastu yato yaviSTho ajaniSTa mAtuH | saM yo vanA yuvate zucidanbhUri cidannA samidatti sadyaH ||

hk transliteration

अ॒स्य दे॒वस्य॑ सं॒सद्यनी॑के॒ यं मर्ता॑सः श्ये॒तं ज॑गृ॒भ्रे । नि यो गृभं॒ पौरु॑षेयीमु॒वोच॑ दु॒रोक॑म॒ग्निरा॒यवे॑ शुशोच ॥ अस्य देवस्य संसद्यनीके यं मर्तासः श्येतं जगृभ्रे । नि यो गृभं पौरुषेयीमुवोच दुरोकमग्निरायवे शुशोच ॥

sanskrit

Whom mortals apprehend as white (shining) in the principal station of that divinity; he who assents tomanly adoration, and blazes for the good of man, and the discomfiture (of his foes).

english translation

a॒sya de॒vasya॑ saM॒sadyanI॑ke॒ yaM martA॑saH zye॒taM ja॑gR॒bhre | ni yo gRbhaM॒ pauru॑SeyImu॒voca॑ du॒roka॑ma॒gnirA॒yave॑ zuzoca || asya devasya saMsadyanIke yaM martAsaH zyetaM jagRbhre | ni yo gRbhaM pauruSeyImuvoca durokamagnirAyave zuzoca ||

hk transliteration

अ॒यं क॒विरक॑विषु॒ प्रचे॑ता॒ मर्ते॑ष्व॒ग्निर॒मृतो॒ नि धा॑यि । स मा नो॒ अत्र॑ जुहुरः सहस्व॒: सदा॒ त्वे सु॒मन॑सः स्याम ॥ अयं कविरकविषु प्रचेता मर्तेष्वग्निरमृतो नि धायि । स मा नो अत्र जुहुरः सहस्वः सदा त्वे सुमनसः स्याम ॥

sanskrit

This far-seeing, sagacious, immortal Agni, has been stationed among short-sighted mortals; harm usnot, vigorous Agni, in this world, that we may ever be devoted to you.

english translation

a॒yaM ka॒viraka॑viSu॒ prace॑tA॒ marte॑Sva॒gnira॒mRto॒ ni dhA॑yi | sa mA no॒ atra॑ juhuraH sahasva॒: sadA॒ tve su॒mana॑saH syAma || ayaM kavirakaviSu pracetA marteSvagniramRto ni dhAyi | sa mA no atra juhuraH sahasvaH sadA tve sumanasaH syAma ||

hk transliteration

आ यो योनिं॑ दे॒वकृ॑तं स॒साद॒ क्रत्वा॒ ह्य१॒॑ग्निर॒मृताँ॒ अता॑रीत् । तमोष॑धीश्च व॒निन॑श्च॒ गर्भं॒ भूमि॑श्च वि॒श्वधा॑यसं बिभर्ति ॥ आ यो योनिं देवकृतं ससाद क्रत्वा ह्यग्निरमृताँ अतारीत् । तमोषधीश्च वनिनश्च गर्भं भूमिश्च विश्वधायसं बिभर्ति ॥

sanskrit

The herbs, and the trees, and the earth, contain as a germ that all- supporting Agni, who occupies aplace provided by the gods, that by his functions he may convey (the offerings) to the immortals.

english translation

A yo yoniM॑ de॒vakR॑taM sa॒sAda॒ kratvA॒ hya1॒॑gnira॒mRtA~॒ atA॑rIt | tamoSa॑dhIzca va॒nina॑zca॒ garbhaM॒ bhUmi॑zca vi॒zvadhA॑yasaM bibharti || A yo yoniM devakRtaM sasAda kratvA hyagniramRtA~ atArIt | tamoSadhIzca vaninazca garbhaM bhUmizca vizvadhAyasaM bibharti ||

hk transliteration