Rig Veda

Progress:20.3%

यस्ति॒ग्मशृ॑ङ्गो वृष॒भो न भी॒म एक॑: कृ॒ष्टीश्च्या॒वय॑ति॒ प्र विश्वा॑: । यः शश्व॑तो॒ अदा॑शुषो॒ गय॑स्य प्रय॒न्तासि॒ सुष्वि॑तराय॒ वेद॑: ॥ यस्तिग्मशृङ्गो वृषभो न भीम एकः कृष्टीश्च्यावयति प्र विश्वाः । यः शश्वतो अदाशुषो गयस्य प्रयन्तासि सुष्वितराय वेदः ॥

sanskrit

Indra, who is formidable as a sharp-horned bull, singly expels all men (from their stations); you who arethe despoiler of the ample wealth of him who makes no offerings are the giver of riches to the presenter offrequent oblations.

english translation

yasti॒gmazR॑Ggo vRSa॒bho na bhI॒ma eka॑: kR॒STIzcyA॒vaya॑ti॒ pra vizvA॑: | yaH zazva॑to॒ adA॑zuSo॒ gaya॑sya praya॒ntAsi॒ suSvi॑tarAya॒ veda॑: || yastigmazRGgo vRSabho na bhIma ekaH kRSTIzcyAvayati pra vizvAH | yaH zazvato adAzuSo gayasya prayantAsi suSvitarAya vedaH ||

hk transliteration

त्वं ह॒ त्यदि॑न्द्र॒ कुत्स॑माव॒: शुश्रू॑षमाणस्त॒न्वा॑ सम॒र्ये । दासं॒ यच्छुष्णं॒ कुय॑वं॒ न्य॑स्मा॒ अर॑न्धय आर्जुने॒याय॒ शिक्ष॑न् ॥ त्वं ह त्यदिन्द्र कुत्समावः शुश्रूषमाणस्तन्वा समर्ये । दासं यच्छुष्णं कुयवं न्यस्मा अरन्धय आर्जुनेयाय शिक्षन् ॥

sanskrit

Aiding him with your person n, Indra, you had defended Kutsa in combat when you had subjugatedDāsa, Śuṣṇa and Kuyava, giving (their spoil) to that son of Arjuni.

english translation

tvaM ha॒ tyadi॑ndra॒ kutsa॑mAva॒: zuzrU॑SamANasta॒nvA॑ sama॒rye | dAsaM॒ yacchuSNaM॒ kuya॑vaM॒ nya॑smA॒ ara॑ndhaya Arjune॒yAya॒ zikSa॑n || tvaM ha tyadindra kutsamAvaH zuzrUSamANastanvA samarye | dAsaM yacchuSNaM kuyavaM nyasmA arandhaya ArjuneyAya zikSan ||

hk transliteration

त्वं धृ॑ष्णो धृष॒ता वी॒तह॑व्यं॒ प्रावो॒ विश्वा॑भिरू॒तिभि॑: सु॒दास॑म् । प्र पौरु॑कुत्सिं त्र॒सद॑स्युमाव॒: क्षेत्र॑साता वृत्र॒हत्ये॑षु पू॒रुम् ॥ त्वं धृष्णो धृषता वीतहव्यं प्रावो विश्वाभिरूतिभिः सुदासम् । प्र पौरुकुत्सिं त्रसदस्युमावः क्षेत्रसाता वृत्रहत्येषु पूरुम् ॥

sanskrit

Undaunted (Indra), you had protected with all your protections Sudāsa, the offerer of oblations; youhave protected in battles with enemies for the possession of the earth Trasadasyu, the son of Purukutsa, and Puru.

english translation

tvaM dhR॑SNo dhRSa॒tA vI॒taha॑vyaM॒ prAvo॒ vizvA॑bhirU॒tibhi॑: su॒dAsa॑m | pra pauru॑kutsiM tra॒sada॑syumAva॒: kSetra॑sAtA vRtra॒hatye॑Su pU॒rum || tvaM dhRSNo dhRSatA vItahavyaM prAvo vizvAbhirUtibhiH sudAsam | pra paurukutsiM trasadasyumAvaH kSetrasAtA vRtrahatyeSu pUrum ||

hk transliteration

त्वं नृभि॑र्नृमणो दे॒ववी॑तौ॒ भूरी॑णि वृ॒त्रा ह॑र्यश्व हंसि । त्वं नि दस्युं॒ चुमु॑रिं॒ धुनिं॒ चास्वा॑पयो द॒भीत॑ये सु॒हन्तु॑ ॥ त्वं नृभिर्नृमणो देववीतौ भूरीणि वृत्रा हर्यश्व हंसि । त्वं नि दस्युं चुमुरिं धुनिं चास्वापयो दभीतये सुहन्तु ॥

sanskrit

You, the lord of horses, who are honoured by men, have destroyed, along with the Maruts, numerousenemies at the sacrifice of the gods; you have put to sleep with the thunderbolt the Dasyus, Chumuri, and Dhuni,on behalf of Dabhīti.

english translation

tvaM nRbhi॑rnRmaNo de॒vavI॑tau॒ bhUrI॑Ni vR॒trA ha॑ryazva haMsi | tvaM ni dasyuM॒ cumu॑riM॒ dhuniM॒ cAsvA॑payo da॒bhIta॑ye su॒hantu॑ || tvaM nRbhirnRmaNo devavItau bhUrINi vRtrA haryazva haMsi | tvaM ni dasyuM cumuriM dhuniM cAsvApayo dabhItaye suhantu ||

hk transliteration

तव॑ च्यौ॒त्नानि॑ वज्रहस्त॒ तानि॒ नव॒ यत्पुरो॑ नव॒तिं च॑ स॒द्यः । नि॒वेश॑ने शतत॒मावि॑वेषी॒रह॑ञ्च वृ॒त्रं नमु॑चिमु॒ताह॑न् ॥ तव च्यौत्नानि वज्रहस्त तानि नव यत्पुरो नवतिं च सद्यः । निवेशने शततमाविवेषीरहञ्च वृत्रं नमुचिमुताहन् ॥

sanskrit

Such, wielder of the thunderbolt, are your mighty powers, that when you had quickly destroyed ninetyand nine cities, you have occupied the hundredth as a plural ce of abode; you have slain Vṛtra, you have also slain Namuci.

english translation

tava॑ cyau॒tnAni॑ vajrahasta॒ tAni॒ nava॒ yatpuro॑ nava॒tiM ca॑ sa॒dyaH | ni॒veza॑ne zatata॒mAvi॑veSI॒raha॑Jca vR॒traM namu॑cimu॒tAha॑n || tava cyautnAni vajrahasta tAni nava yatpuro navatiM ca sadyaH | nivezane zatatamAviveSIrahaJca vRtraM namucimutAhan ||

hk transliteration