Rig Veda

Progress:19.1%

अ॒र्धं वी॒रस्य॑ शृत॒पाम॑नि॒न्द्रं परा॒ शर्ध॑न्तं नुनुदे अ॒भि क्षाम् । इन्द्रो॑ म॒न्युं म॑न्यु॒म्यो॑ मिमाय भे॒जे प॒थो व॑र्त॒निं पत्य॑मानः ॥ अर्धं वीरस्य शृतपामनिन्द्रं परा शर्धन्तं नुनुदे अभि क्षाम् । इन्द्रो मन्युं मन्युम्यो मिमाय भेजे पथो वर्तनिं पत्यमानः ॥

sanskrit

Indra has scattered over the earth the hostile rival of the hero (Sudāsa), the senior of Indra, theappropriator of the oblation; Indra has baffled the wrath of the wratfhful enemy, and the (foe) advancing on theway (against Sudāsa) has taken the path of flight.

english translation

a॒rdhaM vI॒rasya॑ zRta॒pAma॑ni॒ndraM parA॒ zardha॑ntaM nunude a॒bhi kSAm | indro॑ ma॒nyuM ma॑nyu॒myo॑ mimAya bhe॒je pa॒tho va॑rta॒niM patya॑mAnaH || ardhaM vIrasya zRtapAmanindraM parA zardhantaM nunude abhi kSAm | indro manyuM manyumyo mimAya bheje patho vartaniM patyamAnaH ||

hk transliteration

आ॒ध्रेण॑ चि॒त्तद्वेकं॑ चकार सिं॒ह्यं॑ चि॒त्पेत्वे॑ना जघान । अव॑ स्र॒क्तीर्वे॒श्या॑वृश्च॒दिन्द्र॒: प्राय॑च्छ॒द्विश्वा॒ भोज॑ना सु॒दासे॑ ॥ आध्रेण चित्तद्वेकं चकार सिंह्यं चित्पेत्वेना जघान । अव स्रक्तीर्वेश्यावृश्चदिन्द्रः प्रायच्छद्विश्वा भोजना सुदासे ॥

sanskrit

Indra, has effected a valuable (donation) by a pauper; he has slain an old lion by a goat; he has cut theangles of the sacrificial post with a needle; he has given all the spoils (of the enemy) to Sudāsa.

english translation

A॒dhreNa॑ ci॒ttadvekaM॑ cakAra siM॒hyaM॑ ci॒tpetve॑nA jaghAna | ava॑ sra॒ktIrve॒zyA॑vRzca॒dindra॒: prAya॑ccha॒dvizvA॒ bhoja॑nA su॒dAse॑ || AdhreNa cittadvekaM cakAra siMhyaM citpetvenA jaghAna | ava sraktIrvezyAvRzcadindraH prAyacchadvizvA bhojanA sudAse ||

hk transliteration

शश्व॑न्तो॒ हि शत्र॑वो रार॒धुष्टे॑ भे॒दस्य॑ चि॒च्छर्ध॑तो विन्द॒ रन्धि॑म् । मर्ताँ॒ एन॑: स्तुव॒तो यः कृ॒णोति॑ ति॒ग्मं तस्मि॒न्नि ज॑हि॒ वज्र॑मिन्द्र ॥ शश्वन्तो हि शत्रवो रारधुष्टे भेदस्य चिच्छर्धतो विन्द रन्धिम् । मर्ताँ एनः स्तुवतो यः कृणोति तिग्मं तस्मिन्नि जहि वज्रमिन्द्र ॥

sanskrit

Your numerous enemies, Indra, have been reduced to subjection, effect at some time or other thesubjugation of the turbulent Bheda, who holds men praising you as guilty of wickedness; hurl, Indra, your sharpthuderbolt against him.

english translation

zazva॑nto॒ hi zatra॑vo rAra॒dhuSTe॑ bhe॒dasya॑ ci॒cchardha॑to vinda॒ randhi॑m | martA~॒ ena॑: stuva॒to yaH kR॒Noti॑ ti॒gmaM tasmi॒nni ja॑hi॒ vajra॑mindra || zazvanto hi zatravo rAradhuSTe bhedasya cicchardhato vinda randhim | martA~ enaH stuvato yaH kRNoti tigmaM tasminni jahi vajramindra ||

hk transliteration

आव॒दिन्द्रं॑ य॒मुना॒ तृत्स॑वश्च॒ प्रात्र॑ भे॒दं स॒र्वता॑ता मुषायत् । अ॒जास॑श्च॒ शिग्र॑वो॒ यक्ष॑वश्च ब॒लिं शी॒र्षाणि॑ जभ्रु॒रश्व्या॑नि ॥ आवदिन्द्रं यमुना तृत्सवश्च प्रात्र भेदं सर्वताता मुषायत् । अजासश्च शिग्रवो यक्षवश्च बलिं शीर्षाणि जभ्रुरश्व्यानि ॥

sanskrit

The dwellers on the Yamuna and the Tṛtsus glorified Indra when he killed Bheda in battle; the Ajas, theŚigrus, the Yakṣas, offered him as a sacrifice the heads of the horses (killed in the combat).

english translation

Ava॒dindraM॑ ya॒munA॒ tRtsa॑vazca॒ prAtra॑ bhe॒daM sa॒rvatA॑tA muSAyat | a॒jAsa॑zca॒ zigra॑vo॒ yakSa॑vazca ba॒liM zI॒rSANi॑ jabhru॒razvyA॑ni || AvadindraM yamunA tRtsavazca prAtra bhedaM sarvatAtA muSAyat | ajAsazca zigravo yakSavazca baliM zIrSANi jabhrurazvyAni ||

hk transliteration

न त॑ इन्द्र सुम॒तयो॒ न राय॑: सं॒चक्षे॒ पूर्वा॑ उ॒षसो॒ न नूत्ना॑: । देव॑कं चिन्मान्यमा॒नं ज॑घ॒न्थाव॒ त्मना॑ बृह॒तः शम्ब॑रं भेत् ॥ न त इन्द्र सुमतयो न रायः संचक्षे पूर्वा उषसो न नूत्नाः । देवकं चिन्मान्यमानं जघन्थाव त्मना बृहतः शम्बरं भेत् ॥

sanskrit

Your favours, Indra, and your bounties, whether old or new, cannot be counted like the (recurring)dawn; you have slain Devaka, the son of Mānyamāna, and of thine own will, has cast down Śambara from thevast (mountain).

english translation

na ta॑ indra suma॒tayo॒ na rAya॑: saM॒cakSe॒ pUrvA॑ u॒Saso॒ na nUtnA॑: | deva॑kaM cinmAnyamA॒naM ja॑gha॒nthAva॒ tmanA॑ bRha॒taH zamba॑raM bhet || na ta indra sumatayo na rAyaH saMcakSe pUrvA uSaso na nUtnAH | devakaM cinmAnyamAnaM jaghanthAva tmanA bRhataH zambaraM bhet ||

hk transliteration