Rig Veda

Progress:18.5%

एकं॑ च॒ यो विं॑श॒तिं च॑ श्रव॒स्या वै॑क॒र्णयो॒र्जना॒न्राजा॒ न्यस्त॑: । द॒स्मो न सद्म॒न्नि शि॑शाति ब॒र्हिः शूर॒: सर्ग॑मकृणो॒दिन्द्र॑ एषाम् ॥ एकं च यो विंशतिं च श्रवस्या वैकर्णयोर्जनान्राजा न्यस्तः । दस्मो न सद्मन्नि शिशाति बर्हिः शूरः सर्गमकृणोदिन्द्र एषाम् ॥

sanskrit

The hero Indra created the Maruts (for the assistance of the rājā), who, ambitious of fame, slewone-and-twenty of the men on the two banks (of the Paruṣṇi), as a well-looking priest lops the sacred grass inthe chamber of sacrifice.

english translation

ekaM॑ ca॒ yo viM॑za॒tiM ca॑ zrava॒syA vai॑ka॒rNayo॒rjanA॒nrAjA॒ nyasta॑: | da॒smo na sadma॒nni zi॑zAti ba॒rhiH zUra॒: sarga॑makRNo॒dindra॑ eSAm || ekaM ca yo viMzatiM ca zravasyA vaikarNayorjanAnrAjA nyastaH | dasmo na sadmanni zizAti barhiH zUraH sargamakRNodindra eSAm ||

hk transliteration

अध॑ श्रु॒तं क॒वषं॑ वृ॒द्धम॒प्स्वनु॑ द्रु॒ह्युं नि वृ॑ण॒ग्वज्र॑बाहुः । वृ॒णा॒ना अत्र॑ स॒ख्याय॑ स॒ख्यं त्वा॒यन्तो॒ ये अम॑द॒न्ननु॑ त्वा ॥ अध श्रुतं कवषं वृद्धमप्स्वनु द्रुह्युं नि वृणग्वज्रबाहुः । वृणाना अत्र सख्याय सख्यं त्वायन्तो ये अमदन्ननु त्वा ॥

sanskrit

You, the bearer of the thunderbolt, did drown Śruta, Kavaṣa, Vṛddha and afterwards Druhyu, in thewaters; for they, Indra, who are devoted to you, and glorify you, preferring your friendship, enjoy it.

english translation

adha॑ zru॒taM ka॒vaSaM॑ vR॒ddhama॒psvanu॑ dru॒hyuM ni vR॑Na॒gvajra॑bAhuH | vR॒NA॒nA atra॑ sa॒khyAya॑ sa॒khyaM tvA॒yanto॒ ye ama॑da॒nnanu॑ tvA || adha zrutaM kavaSaM vRddhamapsvanu druhyuM ni vRNagvajrabAhuH | vRNAnA atra sakhyAya sakhyaM tvAyanto ye amadannanu tvA ||

hk transliteration

वि स॒द्यो विश्वा॑ दृंहि॒तान्ये॑षा॒मिन्द्र॒: पुर॒: सह॑सा स॒प्त द॑र्दः । व्यान॑वस्य॒ तृत्स॑वे॒ गयं॑ भा॒ग्जेष्म॑ पू॒रुं वि॒दथे॑ मृ॒ध्रवा॑चम् ॥ वि सद्यो विश्वा दृंहितान्येषामिन्द्रः पुरः सहसा सप्त दर्दः । व्यानवस्य तृत्सवे गयं भाग्जेष्म पूरुं विदथे मृध्रवाचम् ॥

sanskrit

Indra, in his might, quickly demolished all their strongholds, and their seven (kinds of) cities; he hasgiven the dwelling of the son of Anu to Tṛtsu; may we, (by propitiating Indra), conquer in battle the ill-speakingman.

english translation

vi sa॒dyo vizvA॑ dRMhi॒tAnye॑SA॒mindra॒: pura॒: saha॑sA sa॒pta da॑rdaH | vyAna॑vasya॒ tRtsa॑ve॒ gayaM॑ bhA॒gjeSma॑ pU॒ruM vi॒dathe॑ mR॒dhravA॑cam || vi sadyo vizvA dRMhitAnyeSAmindraH puraH sahasA sapta dardaH | vyAnavasya tRtsave gayaM bhAgjeSma pUruM vidathe mRdhravAcam ||

hk transliteration

नि ग॒व्यवोऽन॑वो द्रु॒ह्यव॑श्च ष॒ष्टिः श॒ता सु॑षुपु॒: षट् स॒हस्रा॑ । ष॒ष्टिर्वी॒रासो॒ अधि॒ षड्दु॑वो॒यु विश्वेदिन्द्र॑स्य वी॒र्या॑ कृ॒तानि॑ ॥ नि गव्यवोऽनवो द्रुह्यवश्च षष्टिः शता सुषुपुः षट् सहस्रा । षष्टिर्वीरासो अधि षड्दुवोयु विश्वेदिन्द्रस्य वीर्या कृतानि ॥

sanskrit

The warriors of the Anus and Druhyus, intending (to carry off the) cattle, (hostile) to the pious(Sudāsa) perished to the number of sixty-six thousand six hundred and sixty; such are all the glorious acts of Indra.

english translation

ni ga॒vyavo'na॑vo dru॒hyava॑zca Sa॒STiH za॒tA su॑Supu॒: SaT sa॒hasrA॑ | Sa॒STirvI॒rAso॒ adhi॒ SaDdu॑vo॒yu vizvedindra॑sya vI॒ryA॑ kR॒tAni॑ || ni gavyavo'navo druhyavazca SaSTiH zatA suSupuH SaT sahasrA | SaSTirvIrAso adhi SaDduvoyu vizvedindrasya vIryA kRtAni ||

hk transliteration

इन्द्रे॑णै॒ते तृत्स॑वो॒ वेवि॑षाणा॒ आपो॒ न सृ॒ष्टा अ॑धवन्त॒ नीची॑: । दु॒र्मि॒त्रास॑: प्रकल॒विन्मिमा॑ना ज॒हुर्विश्वा॑नि॒ भोज॑ना सु॒दासे॑ ॥ इन्द्रेणैते तृत्सवो वेविषाणा आपो न सृष्टा अधवन्त नीचीः । दुर्मित्रासः प्रकलविन्मिमाना जहुर्विश्वानि भोजना सुदासे ॥

sanskrit

These hostile, Tṛtsus, ignorantly contending with Indra, fled routed as rapidly as rivers on a downwardcourse, and being discomfited, abandoned all their possessions to Sudāsa.

english translation

indre॑Nai॒te tRtsa॑vo॒ vevi॑SANA॒ Apo॒ na sR॒STA a॑dhavanta॒ nIcI॑: | du॒rmi॒trAsa॑: prakala॒vinmimA॑nA ja॒hurvizvA॑ni॒ bhoja॑nA su॒dAse॑ || indreNaite tRtsavo veviSANA Apo na sRSTA adhavanta nIcIH | durmitrAsaH prakalavinmimAnA jahurvizvAni bhojanA sudAse ||

hk transliteration