Rig Veda

Progress:18.7%

अध॑ श्रु॒तं क॒वषं॑ वृ॒द्धम॒प्स्वनु॑ द्रु॒ह्युं नि वृ॑ण॒ग्वज्र॑बाहुः । वृ॒णा॒ना अत्र॑ स॒ख्याय॑ स॒ख्यं त्वा॒यन्तो॒ ये अम॑द॒न्ननु॑ त्वा ॥ अध श्रुतं कवषं वृद्धमप्स्वनु द्रुह्युं नि वृणग्वज्रबाहुः । वृणाना अत्र सख्याय सख्यं त्वायन्तो ये अमदन्ननु त्वा ॥

sanskrit

You, the bearer of the thunderbolt, did drown Śruta, Kavaṣa, Vṛddha and afterwards Druhyu, in thewaters; for they, Indra, who are devoted to you, and glorify you, preferring your friendship, enjoy it.

english translation

adha॑ zru॒taM ka॒vaSaM॑ vR॒ddhama॒psvanu॑ dru॒hyuM ni vR॑Na॒gvajra॑bAhuH | vR॒NA॒nA atra॑ sa॒khyAya॑ sa॒khyaM tvA॒yanto॒ ye ama॑da॒nnanu॑ tvA || adha zrutaM kavaSaM vRddhamapsvanu druhyuM ni vRNagvajrabAhuH | vRNAnA atra sakhyAya sakhyaM tvAyanto ye amadannanu tvA ||

hk transliteration