Rig Veda

Progress:18.8%

वि स॒द्यो विश्वा॑ दृंहि॒तान्ये॑षा॒मिन्द्र॒: पुर॒: सह॑सा स॒प्त द॑र्दः । व्यान॑वस्य॒ तृत्स॑वे॒ गयं॑ भा॒ग्जेष्म॑ पू॒रुं वि॒दथे॑ मृ॒ध्रवा॑चम् ॥ वि सद्यो विश्वा दृंहितान्येषामिन्द्रः पुरः सहसा सप्त दर्दः । व्यानवस्य तृत्सवे गयं भाग्जेष्म पूरुं विदथे मृध्रवाचम् ॥

sanskrit

Indra, in his might, quickly demolished all their strongholds, and their seven (kinds of) cities; he hasgiven the dwelling of the son of Anu to Tṛtsu; may we, (by propitiating Indra), conquer in battle the ill-speakingman.

english translation

vi sa॒dyo vizvA॑ dRMhi॒tAnye॑SA॒mindra॒: pura॒: saha॑sA sa॒pta da॑rdaH | vyAna॑vasya॒ tRtsa॑ve॒ gayaM॑ bhA॒gjeSma॑ pU॒ruM vi॒dathe॑ mR॒dhravA॑cam || vi sadyo vizvA dRMhitAnyeSAmindraH puraH sahasA sapta dardaH | vyAnavasya tRtsave gayaM bhAgjeSma pUruM vidathe mRdhravAcam ||

hk transliteration