Rig Veda

Progress:97.1%

इन्द्रा॑सोमा॒ तप॑तं॒ रक्ष॑ उ॒ब्जतं॒ न्य॑र्पयतं वृषणा तमो॒वृध॑: । परा॑ शृणीतम॒चितो॒ न्यो॑षतं ह॒तं नु॒देथां॒ नि शि॑शीतम॒त्रिण॑: ॥ इन्द्रासोमा तपतं रक्ष उब्जतं न्यर्पयतं वृषणा तमोवृधः । परा शृणीतमचितो न्योषतं हतं नुदेथां नि शिशीतमत्रिणः ॥

sanskrit

Indra and Soma, afflict, destroy the rākṣasas; showerers (of benefits) cast down those who delight indarkness; put to flight the stupid (spirits); consume, slay, drive away, utterly extermiante the cannibals.

english translation

indrA॑somA॒ tapa॑taM॒ rakSa॑ u॒bjataM॒ nya॑rpayataM vRSaNA tamo॒vRdha॑: | parA॑ zRNItama॒cito॒ nyo॑SataM ha॒taM nu॒dethAM॒ ni zi॑zItama॒triNa॑: || indrAsomA tapataM rakSa ubjataM nyarpayataM vRSaNA tamovRdhaH | parA zRNItamacito nyoSataM hataM nudethAM ni zizItamatriNaH ||

hk transliteration

इन्द्रा॑सोमा॒ सम॒घशं॑सम॒भ्य१॒॑घं तपु॑र्ययस्तु च॒रुर॑ग्नि॒वाँ इ॑व । ब्र॒ह्म॒द्विषे॑ क्र॒व्यादे॑ घो॒रच॑क्षसे॒ द्वेषो॑ धत्तमनवा॒यं कि॑मी॒दिने॑ ॥ इन्द्रासोमा समघशंसमभ्यघं तपुर्ययस्तु चरुरग्निवाँ इव । ब्रह्मद्विषे क्रव्यादे घोरचक्षसे द्वेषो धत्तमनवायं किमीदिने ॥

sanskrit

Indra and Soma, fall upon the destructive (rākṣasa) and the performer of unprofitable acts, so that,consumed (by your wrath), he may perish like the offering cast into the fire; retain implacable hatred to the haterof brāhmaṇas, the cannibal, the hideous, the vile (rākṣasa).

english translation

indrA॑somA॒ sama॒ghazaM॑sama॒bhya1॒॑ghaM tapu॑ryayastu ca॒rura॑gni॒vA~ i॑va | bra॒hma॒dviSe॑ kra॒vyAde॑ gho॒raca॑kSase॒ dveSo॑ dhattamanavA॒yaM ki॑mI॒dine॑ || indrAsomA samaghazaMsamabhyaghaM tapuryayastu caruragnivA~ iva | brahmadviSe kravyAde ghoracakSase dveSo dhattamanavAyaM kimIdine ||

hk transliteration

इन्द्रा॑सोमा दु॒ष्कृतो॑ व॒व्रे अ॒न्तर॑नारम्भ॒णे तम॑सि॒ प्र वि॑ध्यतम् । यथा॒ नात॒: पुन॒रेक॑श्च॒नोदय॒त्तद्वा॑मस्तु॒ सह॑से मन्यु॒मच्छव॑: ॥ इन्द्रासोमा दुष्कृतो वव्रे अन्तरनारम्भणे तमसि प्र विध्यतम् । यथा नातः पुनरेकश्चनोदयत्तद्वामस्तु सहसे मन्युमच्छवः ॥

sanskrit

Indra and Soma, chastise the malignant (rākṣasas), having plural nged them in surrounding andinextricable darkness, so that not one of them may again issue from it; so may your wrathful might be triumphantover them.

english translation

indrA॑somA du॒SkRto॑ va॒vre a॒ntara॑nArambha॒Ne tama॑si॒ pra vi॑dhyatam | yathA॒ nAta॒: puna॒reka॑zca॒nodaya॒ttadvA॑mastu॒ saha॑se manyu॒macchava॑: || indrAsomA duSkRto vavre antaranArambhaNe tamasi pra vidhyatam | yathA nAtaH punarekazcanodayattadvAmastu sahase manyumacchavaH ||

hk transliteration

इन्द्रा॑सोमा व॒र्तय॑तं दि॒वो व॒धं सं पृ॑थि॒व्या अ॒घशं॑साय॒ तर्ह॑णम् । उत्त॑क्षतं स्व॒र्यं१॒॑ पर्व॑तेभ्यो॒ येन॒ रक्षो॑ वावृधा॒नं नि॒जूर्व॑थः ॥ इन्द्रासोमा वर्तयतं दिवो वधं सं पृथिव्या अघशंसाय तर्हणम् । उत्तक्षतं स्वर्यं पर्वतेभ्यो येन रक्षो वावृधानं निजूर्वथः ॥

sanskrit

Indra and Soma, disperse from heaven your fatal (weapon), the extirpator from earth of the malignant(rākṣasas) put forth from the clouds the consuming, (thunderbolt), wherewith you slay the increasing rākṣasarace.

english translation

indrA॑somA va॒rtaya॑taM di॒vo va॒dhaM saM pR॑thi॒vyA a॒ghazaM॑sAya॒ tarha॑Nam | utta॑kSataM sva॒ryaM1॒॑ parva॑tebhyo॒ yena॒ rakSo॑ vAvRdhA॒naM ni॒jUrva॑thaH || indrAsomA vartayataM divo vadhaM saM pRthivyA aghazaMsAya tarhaNam | uttakSataM svaryaM parvatebhyo yena rakSo vAvRdhAnaM nijUrvathaH ||

hk transliteration

इन्द्रा॑सोमा व॒र्तय॑तं दि॒वस्पर्य॑ग्नित॒प्तेभि॑र्यु॒वमश्म॑हन्मभिः । तपु॑र्वधेभिर॒जरे॑भिर॒त्रिणो॒ नि पर्शा॑ने विध्यतं॒ यन्तु॑ निस्व॒रम् ॥ इन्द्रासोमा वर्तयतं दिवस्पर्यग्नितप्तेभिर्युवमश्महन्मभिः । तपुर्वधेभिरजरेभिरत्रिणो नि पर्शाने विध्यतं यन्तु निस्वरम् ॥

sanskrit

Indra and Soma, scatter around (your weapons) from the sky, pierce their sides with fiery searchingadamantine (weapons), so that they depart without a sound.

english translation

indrA॑somA va॒rtaya॑taM di॒vasparya॑gnita॒ptebhi॑ryu॒vamazma॑hanmabhiH | tapu॑rvadhebhira॒jare॑bhira॒triNo॒ ni parzA॑ne vidhyataM॒ yantu॑ nisva॒ram || indrAsomA vartayataM divasparyagnitaptebhiryuvamazmahanmabhiH | tapurvadhebhirajarebhiratriNo ni parzAne vidhyataM yantu nisvaram ||

hk transliteration