Rig Veda

Progress:97.3%

इन्द्रा॑सोमा॒ सम॒घशं॑सम॒भ्य१॒॑घं तपु॑र्ययस्तु च॒रुर॑ग्नि॒वाँ इ॑व । ब्र॒ह्म॒द्विषे॑ क्र॒व्यादे॑ घो॒रच॑क्षसे॒ द्वेषो॑ धत्तमनवा॒यं कि॑मी॒दिने॑ ॥ इन्द्रासोमा समघशंसमभ्यघं तपुर्ययस्तु चरुरग्निवाँ इव । ब्रह्मद्विषे क्रव्यादे घोरचक्षसे द्वेषो धत्तमनवायं किमीदिने ॥

sanskrit

Indra and Soma, fall upon the destructive (rākṣasa) and the performer of unprofitable acts, so that,consumed (by your wrath), he may perish like the offering cast into the fire; retain implacable hatred to the haterof brāhmaṇas, the cannibal, the hideous, the vile (rākṣasa).

english translation

indrA॑somA॒ sama॒ghazaM॑sama॒bhya1॒॑ghaM tapu॑ryayastu ca॒rura॑gni॒vA~ i॑va | bra॒hma॒dviSe॑ kra॒vyAde॑ gho॒raca॑kSase॒ dveSo॑ dhattamanavA॒yaM ki॑mI॒dine॑ || indrAsomA samaghazaMsamabhyaghaM tapuryayastu caruragnivA~ iva | brahmadviSe kravyAde ghoracakSase dveSo dhattamanavAyaM kimIdine ||

hk transliteration