Rig Veda

Progress:97.4%

इन्द्रा॑सोमा दु॒ष्कृतो॑ व॒व्रे अ॒न्तर॑नारम्भ॒णे तम॑सि॒ प्र वि॑ध्यतम् । यथा॒ नात॒: पुन॒रेक॑श्च॒नोदय॒त्तद्वा॑मस्तु॒ सह॑से मन्यु॒मच्छव॑: ॥ इन्द्रासोमा दुष्कृतो वव्रे अन्तरनारम्भणे तमसि प्र विध्यतम् । यथा नातः पुनरेकश्चनोदयत्तद्वामस्तु सहसे मन्युमच्छवः ॥

sanskrit

Indra and Soma, chastise the malignant (rākṣasas), having plural nged them in surrounding andinextricable darkness, so that not one of them may again issue from it; so may your wrathful might be triumphantover them.

english translation

indrA॑somA du॒SkRto॑ va॒vre a॒ntara॑nArambha॒Ne tama॑si॒ pra vi॑dhyatam | yathA॒ nAta॒: puna॒reka॑zca॒nodaya॒ttadvA॑mastu॒ saha॑se manyu॒macchava॑: || indrAsomA duSkRto vavre antaranArambhaNe tamasi pra vidhyatam | yathA nAtaH punarekazcanodayattadvAmastu sahase manyumacchavaH ||

hk transliteration