Rig Veda

Progress:97.5%

इन्द्रा॑सोमा व॒र्तय॑तं दि॒वो व॒धं सं पृ॑थि॒व्या अ॒घशं॑साय॒ तर्ह॑णम् । उत्त॑क्षतं स्व॒र्यं१॒॑ पर्व॑तेभ्यो॒ येन॒ रक्षो॑ वावृधा॒नं नि॒जूर्व॑थः ॥ इन्द्रासोमा वर्तयतं दिवो वधं सं पृथिव्या अघशंसाय तर्हणम् । उत्तक्षतं स्वर्यं पर्वतेभ्यो येन रक्षो वावृधानं निजूर्वथः ॥

sanskrit

Indra and Soma, disperse from heaven your fatal (weapon), the extirpator from earth of the malignant(rākṣasas) put forth from the clouds the consuming, (thunderbolt), wherewith you slay the increasing rākṣasarace.

english translation

indrA॑somA va॒rtaya॑taM di॒vo va॒dhaM saM pR॑thi॒vyA a॒ghazaM॑sAya॒ tarha॑Nam | utta॑kSataM sva॒ryaM1॒॑ parva॑tebhyo॒ yena॒ rakSo॑ vAvRdhA॒naM ni॒jUrva॑thaH || indrAsomA vartayataM divo vadhaM saM pRthivyA aghazaMsAya tarhaNam | uttakSataM svaryaM parvatebhyo yena rakSo vAvRdhAnaM nijUrvathaH ||

hk transliteration