Rig Veda

Progress:97.7%

इन्द्रा॑सोमा॒ परि॑ वां भूतु वि॒श्वत॑ इ॒यं म॒तिः क॒क्ष्याश्वे॑व वा॒जिना॑ । यां वां॒ होत्रां॑ परिहि॒नोमि॑ मे॒धये॒मा ब्रह्मा॑णि नृ॒पती॑व जिन्वतम् ॥ इन्द्रासोमा परि वां भूतु विश्वत इयं मतिः कक्ष्याश्वेव वाजिना । यां वां होत्रां परिहिनोमि मेधयेमा ब्रह्माणि नृपतीव जिन्वतम् ॥

sanskrit

May the praise invest you, Indra and Soma, who are mighty, on every side, as a girth (encompasses) ahorse, that praise which I offer to you both with pure devotion; do you, like two kings, accept this my homage.

english translation

indrA॑somA॒ pari॑ vAM bhUtu vi॒zvata॑ i॒yaM ma॒tiH ka॒kSyAzve॑va vA॒jinA॑ | yAM vAM॒ hotrAM॑ parihi॒nomi॑ me॒dhaye॒mA brahmA॑Ni nR॒patI॑va jinvatam || indrAsomA pari vAM bhUtu vizvata iyaM matiH kakSyAzveva vAjinA | yAM vAM hotrAM parihinomi medhayemA brahmANi nRpatIva jinvatam ||

hk transliteration

प्रति॑ स्मरेथां तु॒जय॑द्भि॒रेवै॑र्ह॒तं द्रु॒हो र॒क्षसो॑ भङ्गु॒राव॑तः । इन्द्रा॑सोमा दु॒ष्कृते॒ मा सु॒गं भू॒द्यो न॑: क॒दा चि॑दभि॒दास॑ति द्रु॒हा ॥ प्रति स्मरेथां तुजयद्भिरेवैर्हतं द्रुहो रक्षसो भङ्गुरावतः । इन्द्रासोमा दुष्कृते मा सुगं भूद्यो नः कदा चिदभिदासति द्रुहा ॥

sanskrit

Come with rapid steeds, slay the oppressive mischievous rākṣasas; let there be no happiness, Indraand Soma, to the malignant, who harasses us with his oppression.

english translation

prati॑ smarethAM tu॒jaya॑dbhi॒revai॑rha॒taM dru॒ho ra॒kSaso॑ bhaGgu॒rAva॑taH | indrA॑somA du॒SkRte॒ mA su॒gaM bhU॒dyo na॑: ka॒dA ci॑dabhi॒dAsa॑ti dru॒hA || prati smarethAM tujayadbhirevairhataM druho rakSaso bhaGgurAvataH | indrAsomA duSkRte mA sugaM bhUdyo naH kadA cidabhidAsati druhA ||

hk transliteration

यो मा॒ पाके॑न॒ मन॑सा॒ चर॑न्तमभि॒चष्टे॒ अनृ॑तेभि॒र्वचो॑भिः । आप॑ इव का॒शिना॒ संगृ॑भीता॒ अस॑न्न॒स्त्वास॑त इन्द्र व॒क्ता ॥ यो मा पाकेन मनसा चरन्तमभिचष्टे अनृतेभिर्वचोभिः । आप इव काशिना संगृभीता असन्नस्त्वासत इन्द्र वक्ता ॥

sanskrit

May he who with false calumnies maligns me behaving with a pure heart, may such a speaker offalsehood Indra, cease to be, like water held in the hand.

english translation

yo mA॒ pAke॑na॒ mana॑sA॒ cara॑ntamabhi॒caSTe॒ anR॑tebhi॒rvaco॑bhiH | Apa॑ iva kA॒zinA॒ saMgR॑bhItA॒ asa॑nna॒stvAsa॑ta indra va॒ktA || yo mA pAkena manasA carantamabhicaSTe anRtebhirvacobhiH | Apa iva kAzinA saMgRbhItA asannastvAsata indra vaktA ||

hk transliteration

ये पा॑कशं॒सं वि॒हर॑न्त॒ एवै॒र्ये वा॑ भ॒द्रं दू॒षय॑न्ति स्व॒धाभि॑: । अह॑ये वा॒ तान्प्र॒ददा॑तु॒ सोम॒ आ वा॑ दधातु॒ निॠ॑तेरु॒पस्थे॑ ॥ ये पाकशंसं विहरन्त एवैर्ये वा भद्रं दूषयन्ति स्वधाभिः । अहये वा तान्प्रददातु सोम आ वा दधातु निॠतेरुपस्थे ॥

sanskrit

May Soma give to the serpent, or toss upon the lap of Nirṛti, those who with designing (accusative ations)person cute me, a speaker of sincerely, and those who by spiteful (calumnies) vilify all that is good in me.

english translation

ye pA॑kazaM॒saM vi॒hara॑nta॒ evai॒rye vA॑ bha॒draM dU॒Saya॑nti sva॒dhAbhi॑: | aha॑ye vA॒ tAnpra॒dadA॑tu॒ soma॒ A vA॑ dadhAtu॒ niRR॑teru॒pasthe॑ || ye pAkazaMsaM viharanta evairye vA bhadraM dUSayanti svadhAbhiH | ahaye vA tAnpradadAtu soma A vA dadhAtu niRRterupasthe ||

hk transliteration

यो नो॒ रसं॒ दिप्स॑ति पि॒त्वो अ॑ग्ने॒ यो अश्वा॑नां॒ यो गवां॒ यस्त॒नूना॑म् । रि॒पुः स्ते॒नः स्ते॑य॒कृद्द॒भ्रमे॑तु॒ नि ष ही॑यतां त॒न्वा॒३॒॑ तना॑ च ॥ यो नो रसं दिप्सति पित्वो अग्ने यो अश्वानां यो गवां यस्तनूनाम् । रिपुः स्तेनः स्तेयकृद्दभ्रमेतु नि ष हीयतां तन्वा तना च ॥

sanskrit

May he, Agni, who strives to destroy the essence of our food, of our horse, of our cattle, of our bodies--the adversary, the thief, the robber-- go to destruction, and be deprived both of person n and of progeny.

english translation

yo no॒ rasaM॒ dipsa॑ti pi॒tvo a॑gne॒ yo azvA॑nAM॒ yo gavAM॒ yasta॒nUnA॑m | ri॒puH ste॒naH ste॑ya॒kRdda॒bhrame॑tu॒ ni Sa hI॑yatAM ta॒nvA॒3॒॑ tanA॑ ca || yo no rasaM dipsati pitvo agne yo azvAnAM yo gavAM yastanUnAm | ripuH stenaH steyakRddabhrametu ni Sa hIyatAM tanvA tanA ca ||

hk transliteration