Rig Veda

Progress:98.3%

प॒रः सो अ॑स्तु त॒न्वा॒३॒॑ तना॑ च ति॒स्रः पृ॑थि॒वीर॒धो अ॑स्तु॒ विश्वा॑: । प्रति॑ शुष्यतु॒ यशो॑ अस्य देवा॒ यो नो॒ दिवा॒ दिप्स॑ति॒ यश्च॒ नक्त॑म् ॥ परः सो अस्तु तन्वा तना च तिस्रः पृथिवीरधो अस्तु विश्वाः । प्रति शुष्यतु यशो अस्य देवा यो नो दिवा दिप्सति यश्च नक्तम् ॥

sanskrit

May he be deprived of bodily (existence) and of posterity; may he be cast down below all the threeworlds; may his reputation, Gods, be blighted who seeks our destruction by day or by night.

english translation

pa॒raH so a॑stu ta॒nvA॒3॒॑ tanA॑ ca ti॒sraH pR॑thi॒vIra॒dho a॑stu॒ vizvA॑: | prati॑ zuSyatu॒ yazo॑ asya devA॒ yo no॒ divA॒ dipsa॑ti॒ yazca॒ nakta॑m || paraH so astu tanvA tanA ca tisraH pRthivIradho astu vizvAH | prati zuSyatu yazo asya devA yo no divA dipsati yazca naktam ||

hk transliteration

सु॒वि॒ज्ञा॒नं चि॑कि॒तुषे॒ जना॑य॒ सच्चास॑च्च॒ वच॑सी पस्पृधाते । तयो॒र्यत्स॒त्यं य॑त॒रदृजी॑य॒स्तदित्सोमो॑ऽवति॒ हन्त्यास॑त् ॥ सुविज्ञानं चिकितुषे जनाय सच्चासच्च वचसी पस्पृधाते । तयोर्यत्सत्यं यतरदृजीयस्तदित्सोमोऽवति हन्त्यासत् ॥

sanskrit

To the understanding man there is perfect discrimination, the words of truth and falsehood are mutuallyat variance; of these two, Soma verily cherishes that which is true and right; he destroys the false.

english translation

su॒vi॒jJA॒naM ci॑ki॒tuSe॒ janA॑ya॒ saccAsa॑cca॒ vaca॑sI paspRdhAte | tayo॒ryatsa॒tyaM ya॑ta॒radRjI॑ya॒staditsomo॑'vati॒ hantyAsa॑t || suvijJAnaM cikituSe janAya saccAsacca vacasI paspRdhAte | tayoryatsatyaM yataradRjIyastaditsomo'vati hantyAsat ||

hk transliteration

न वा उ॒ सोमो॑ वृजि॒नं हि॑नोति॒ न क्ष॒त्रियं॑ मिथु॒या धा॒रय॑न्तम् । हन्ति॒ रक्षो॒ हन्त्यास॒द्वद॑न्तमु॒भाविन्द्र॑स्य॒ प्रसि॑तौ शयाते ॥ न वा उ सोमो वृजिनं हिनोति न क्षत्रियं मिथुया धारयन्तम् । हन्ति रक्षो हन्त्यासद्वदन्तमुभाविन्द्रस्य प्रसितौ शयाते ॥

sanskrit

Soma instrumental gates not the wicked; he instrumental gates not the strong man dealing in falsehood; he destroys therākṣasa, he destroys the speaker of untruth; and both remain in the bondage of Indra.

english translation

na vA u॒ somo॑ vRji॒naM hi॑noti॒ na kSa॒triyaM॑ mithu॒yA dhA॒raya॑ntam | hanti॒ rakSo॒ hantyAsa॒dvada॑ntamu॒bhAvindra॑sya॒ prasi॑tau zayAte || na vA u somo vRjinaM hinoti na kSatriyaM mithuyA dhArayantam | hanti rakSo hantyAsadvadantamubhAvindrasya prasitau zayAte ||

hk transliteration

यदि॑ वा॒हमनृ॑तदेव॒ आस॒ मोघं॑ वा दे॒वाँ अ॑प्यू॒हे अ॑ग्ने । किम॒स्मभ्यं॑ जातवेदो हृणीषे द्रोघ॒वाच॑स्ते निॠ॒थं स॑चन्ताम् ॥ यदि वाहमनृतदेव आस मोघं वा देवाँ अप्यूहे अग्ने । किमस्मभ्यं जातवेदो हृणीषे द्रोघवाचस्ते निॠथं सचन्ताम् ॥

sanskrit

If I am one following false gods, if I approach the gods in vain, then Agni (punishes me). If (we be notsuch, then) why, Jātavedas, are you angry with us? Let the utterers of falsehood incur your chastisement.

english translation

yadi॑ vA॒hamanR॑tadeva॒ Asa॒ moghaM॑ vA de॒vA~ a॑pyU॒he a॑gne | kima॒smabhyaM॑ jAtavedo hRNISe drogha॒vAca॑ste niRR॒thaM sa॑cantAm || yadi vAhamanRtadeva Asa moghaM vA devA~ apyUhe agne | kimasmabhyaM jAtavedo hRNISe droghavAcaste niRRthaM sacantAm ||

hk transliteration

अ॒द्या मु॑रीय॒ यदि॑ यातु॒धानो॒ अस्मि॒ यदि॒ वायु॑स्त॒तप॒ पूरु॑षस्य । अधा॒ स वी॒रैर्द॒शभि॒र्वि यू॑या॒ यो मा॒ मोघं॒ यातु॑धा॒नेत्याह॑ ॥ अद्या मुरीय यदि यातुधानो अस्मि यदि वायुस्ततप पूरुषस्य । अधा स वीरैर्दशभिर्वि यूया यो मा मोघं यातुधानेत्याह ॥

sanskrit

May I this day die if I am a spirit of ill, or if I have ever injured the life of any ma; may you be deprived(rākṣasa) of your ten sons, who have falsely called me by such an appellation.

english translation

a॒dyA mu॑rIya॒ yadi॑ yAtu॒dhAno॒ asmi॒ yadi॒ vAyu॑sta॒tapa॒ pUru॑Sasya | adhA॒ sa vI॒rairda॒zabhi॒rvi yU॑yA॒ yo mA॒ moghaM॒ yAtu॑dhA॒netyAha॑ || adyA murIya yadi yAtudhAno asmi yadi vAyustatapa pUruSasya | adhA sa vIrairdazabhirvi yUyA yo mA moghaM yAtudhAnetyAha ||

hk transliteration