Rig Veda

Progress:98.9%

यो माया॑तुं॒ यातु॑धा॒नेत्याह॒ यो वा॑ र॒क्षाः शुचि॑र॒स्मीत्याह॑ । इन्द्र॒स्तं ह॑न्तु मह॒ता व॒धेन॒ विश्व॑स्य ज॒न्तोर॑ध॒मस्प॑दीष्ट ॥ यो मायातुं यातुधानेत्याह यो वा रक्षाः शुचिरस्मीत्याह । इन्द्रस्तं हन्तु महता वधेन विश्वस्य जन्तोरधमस्पदीष्ट ॥

sanskrit

May Indra slay with his mighty weapon him who calls me the Yātudhāna, which I am not, therākṣasa, who says (of himself), I am pure; may he, the vilest of all beings, perish.

english translation

yo mAyA॑tuM॒ yAtu॑dhA॒netyAha॒ yo vA॑ ra॒kSAH zuci॑ra॒smItyAha॑ | indra॒staM ha॑ntu maha॒tA va॒dhena॒ vizva॑sya ja॒ntora॑dha॒maspa॑dISTa || yo mAyAtuM yAtudhAnetyAha yo vA rakSAH zucirasmItyAha | indrastaM hantu mahatA vadhena vizvasya jantoradhamaspadISTa ||

hk transliteration

प्र या जिगा॑ति ख॒र्गले॑व॒ नक्त॒मप॑ द्रु॒हा त॒न्वं१॒॑ गूह॑माना । व॒व्राँ अ॑न॒न्ताँ अव॒ सा प॑दीष्ट॒ ग्रावा॑णो घ्नन्तु र॒क्षस॑ उप॒ब्दैः ॥ प्र या जिगाति खर्गलेव नक्तमप द्रुहा तन्वं गूहमाना । वव्राँ अनन्ताँ अव सा पदीष्ट ग्रावाणो घ्नन्तु रक्षस उपब्दैः ॥

sanskrit

May the cruel feminine le fiend who, throwing off the concealment of her person n, wanders about at night likean owl, fall headlong down into the unbounded caverns; may the sones that grind the Soma destroy therākṣasas by their noise.

english translation

pra yA jigA॑ti kha॒rgale॑va॒ nakta॒mapa॑ dru॒hA ta॒nvaM1॒॑ gUha॑mAnA | va॒vrA~ a॑na॒ntA~ ava॒ sA pa॑dISTa॒ grAvA॑No ghnantu ra॒kSasa॑ upa॒bdaiH || pra yA jigAti khargaleva naktamapa druhA tanvaM gUhamAnA | vavrA~ anantA~ ava sA padISTa grAvANo ghnantu rakSasa upabdaiH ||

hk transliteration

वि ति॑ष्ठध्वं मरुतो वि॒क्ष्वि१॒॑च्छत॑ गृभा॒यत॑ र॒क्षस॒: सं पि॑नष्टन । वयो॒ ये भू॒त्वी प॒तय॑न्ति न॒क्तभि॒र्ये वा॒ रिपो॑ दधि॒रे दे॒वे अ॑ध्व॒रे ॥ वि तिष्ठध्वं मरुतो विक्ष्विच्छत गृभायत रक्षसः सं पिनष्टन । वयो ये भूत्वी पतयन्ति नक्तभिर्ये वा रिपो दधिरे देवे अध्वरे ॥

sanskrit

Stay, Maruts, among the people, desirous (of protecting them); seize the rākṣasas, grind them intopieces; whether you fly about like birds at night, or whether they have offered obstruction to the sacred sacrifice.

english translation

vi ti॑SThadhvaM maruto vi॒kSvi1॒॑cchata॑ gRbhA॒yata॑ ra॒kSasa॒: saM pi॑naSTana | vayo॒ ye bhU॒tvI pa॒taya॑nti na॒ktabhi॒rye vA॒ ripo॑ dadhi॒re de॒ve a॑dhva॒re || vi tiSThadhvaM maruto vikSvicchata gRbhAyata rakSasaH saM pinaSTana | vayo ye bhUtvI patayanti naktabhirye vA ripo dadhire deve adhvare ||

hk transliteration

प्र व॑र्तय दि॒वो अश्मा॑नमिन्द्र॒ सोम॑शितं मघव॒न्त्सं शि॑शाधि । प्राक्ता॒दपा॑क्तादध॒रादुद॑क्ताद॒भि ज॑हि र॒क्षस॒: पर्व॑तेन ॥ प्र वर्तय दिवो अश्मानमिन्द्र सोमशितं मघवन्त्सं शिशाधि । प्राक्तादपाक्तादधरादुदक्तादभि जहि रक्षसः पर्वतेन ॥

sanskrit

Hurl, Indra, your thunderbolt from heaven; sanctify, Maghavan, (the worshipper) sharpened by theSoma; slay with the thunderbolt the rākṣasas, on the eas, on the west, on the south, on the north.

english translation

pra va॑rtaya di॒vo azmA॑namindra॒ soma॑zitaM maghava॒ntsaM zi॑zAdhi | prAktA॒dapA॑ktAdadha॒rAduda॑ktAda॒bhi ja॑hi ra॒kSasa॒: parva॑tena || pra vartaya divo azmAnamindra somazitaM maghavantsaM zizAdhi | prAktAdapAktAdadharAdudaktAdabhi jahi rakSasaH parvatena ||

hk transliteration

ए॒त उ॒ त्ये प॑तयन्ति॒ श्वया॑तव॒ इन्द्रं॑ दिप्सन्ति दि॒प्सवोऽदा॑भ्यम् । शिशी॑ते श॒क्रः पिशु॑नेभ्यो व॒धं नू॒नं सृ॑जद॒शनिं॑ यातु॒मद्भ्य॑: ॥ एत उ त्ये पतयन्ति श्वयातव इन्द्रं दिप्सन्ति दिप्सवोऽदाभ्यम् । शिशीते शक्रः पिशुनेभ्यो वधं नूनं सृजदशनिं यातुमद्भ्यः ॥

sanskrit

They advance, accompanied by dogs; desirous to destroy him, they assail the indomitable Indra;Śakra whets his thunderbolt for the miscreants; quickly let him hurl the bolt upon the fiends.

english translation

e॒ta u॒ tye pa॑tayanti॒ zvayA॑tava॒ indraM॑ dipsanti di॒psavo'dA॑bhyam | zizI॑te za॒kraH pizu॑nebhyo va॒dhaM nU॒naM sR॑jada॒zaniM॑ yAtu॒madbhya॑: || eta u tye patayanti zvayAtava indraM dipsanti dipsavo'dAbhyam | zizIte zakraH pizunebhyo vadhaM nUnaM sRjadazaniM yAtumadbhyaH ||

hk transliteration