Rig Veda

Progress:99.5%

इन्द्रो॑ यातू॒नाम॑भवत्पराश॒रो ह॑वि॒र्मथी॑नाम॒भ्या॒३॒॑विवा॑सताम् । अ॒भीदु॑ श॒क्रः प॑र॒शुर्यथा॒ वनं॒ पात्रे॑व भि॒न्दन्त्स॒त ए॑ति र॒क्षस॑: ॥ इन्द्रो यातूनामभवत्पराशरो हविर्मथीनामभ्याविवासताम् । अभीदु शक्रः परशुर्यथा वनं पात्रेव भिन्दन्त्सत एति रक्षसः ॥

sanskrit

Indra has ever been the discomfiter of the evil spirits coming to obstruct (the rites of) the offerers ofoblations; Śakra advances, crushing the present rākṣasas, as a hatchet cuts down (the trees of) a forest, as (amallet smashes) the earthen vessels.

english translation

indro॑ yAtU॒nAma॑bhavatparAza॒ro ha॑vi॒rmathI॑nAma॒bhyA॒3॒॑vivA॑satAm | a॒bhIdu॑ za॒kraH pa॑ra॒zuryathA॒ vanaM॒ pAtre॑va bhi॒ndantsa॒ta e॑ti ra॒kSasa॑: || indro yAtUnAmabhavatparAzaro havirmathInAmabhyAvivAsatAm | abhIdu zakraH parazuryathA vanaM pAtreva bhindantsata eti rakSasaH ||

hk transliteration by Sanscript

उलू॑कयातुं शुशु॒लूक॑यातुं ज॒हि श्वया॑तुमु॒त कोक॑यातुम् । सु॒प॒र्णया॑तुमु॒त गृध्र॑यातुं दृ॒षदे॑व॒ प्र मृ॑ण॒ रक्ष॑ इन्द्र ॥ उलूकयातुं शुशुलूकयातुं जहि श्वयातुमुत कोकयातुम् । सुपर्णयातुमुत गृध्रयातुं दृषदेव प्र मृण रक्ष इन्द्र ॥

sanskrit

Destroy the evil spirit, whether in the form of an owl, or of an owlet, of a dog, or of a duck, of a hawk orof a vulture; slay the rākṣasas, Indra, (with the thunderbolt) as with a stone.

english translation

ulU॑kayAtuM zuzu॒lUka॑yAtuM ja॒hi zvayA॑tumu॒ta koka॑yAtum | su॒pa॒rNayA॑tumu॒ta gRdhra॑yAtuM dR॒Sade॑va॒ pra mR॑Na॒ rakSa॑ indra || ulUkayAtuM zuzulUkayAtuM jahi zvayAtumuta kokayAtum | suparNayAtumuta gRdhrayAtuM dRSadeva pra mRNa rakSa indra ||

hk transliteration by Sanscript

मा नो॒ रक्षो॑ अ॒भि न॑ड्यातु॒माव॑ता॒मपो॑च्छतु मिथु॒ना या कि॑मी॒दिना॑ । पृ॒थि॒वी न॒: पार्थि॑वात्पा॒त्वंह॑सो॒ऽन्तरि॑क्षं दि॒व्यात्पा॑त्व॒स्मान् ॥ मा नो रक्षो अभि नड्यातुमावतामपोच्छतु मिथुना या किमीदिना । पृथिवी नः पार्थिवात्पात्वंहसोऽन्तरिक्षं दिव्यात्पात्वस्मान् ॥

sanskrit

Let not the rākṣasas do us harm; let the dawn drive away the pairs of evil spirits exclaiming, "Whatnote is this"; may the earth protect us from terrestrial, the firmament protect us from celestial, wickedness.

english translation

mA no॒ rakSo॑ a॒bhi na॑DyAtu॒mAva॑tA॒mapo॑cchatu mithu॒nA yA ki॑mI॒dinA॑ | pR॒thi॒vI na॒: pArthi॑vAtpA॒tvaMha॑so॒'ntari॑kSaM di॒vyAtpA॑tva॒smAn || mA no rakSo abhi naDyAtumAvatAmapocchatu mithunA yA kimIdinA | pRthivI naH pArthivAtpAtvaMhaso'ntarikSaM divyAtpAtvasmAn ||

hk transliteration by Sanscript

इन्द्र॑ ज॒हि पुमां॑सं यातु॒धान॑मु॒त स्त्रियं॑ मा॒यया॒ शाश॑दानाम् । विग्री॑वासो॒ मूर॑देवा ऋदन्तु॒ मा ते दृ॑श॒न्त्सूर्य॑मु॒च्चर॑न्तम् ॥ इन्द्र जहि पुमांसं यातुधानमुत स्त्रियं मायया शाशदानाम् । विग्रीवासो मूरदेवा ऋदन्तु मा ते दृशन्त्सूर्यमुच्चरन्तम् ॥

sanskrit

Slay, Indra, the Yātudhāna, whether in the form of a man, or of a woman doing mischief by herdeceptions; may those who sport in murder perish dissipated; let them not behold the rising sun.

english translation

indra॑ ja॒hi pumAM॑saM yAtu॒dhAna॑mu॒ta striyaM॑ mA॒yayA॒ zAza॑dAnAm | vigrI॑vAso॒ mUra॑devA Rdantu॒ mA te dR॑za॒ntsUrya॑mu॒ccara॑ntam || indra jahi pumAMsaM yAtudhAnamuta striyaM mAyayA zAzadAnAm | vigrIvAso mUradevA Rdantu mA te dRzantsUryamuccarantam ||

hk transliteration by Sanscript

प्रति॑ चक्ष्व॒ वि च॒क्ष्वेन्द्र॑श्च सोम जागृतम् । रक्षो॑भ्यो व॒धम॑स्यतम॒शनिं॑ यातु॒मद्भ्य॑: ॥ प्रति चक्ष्व वि चक्ष्वेन्द्रश्च सोम जागृतम् । रक्षोभ्यो वधमस्यतमशनिं यातुमद्भ्यः ॥

sanskrit

Soma, do you and Indra severally watch (the rākṣasas), be vary, be vigilant; hurl the thunderbolt atthe malignant rākṣasas.

english translation

prati॑ cakSva॒ vi ca॒kSvendra॑zca soma jAgRtam | rakSo॑bhyo va॒dhama॑syatama॒zaniM॑ yAtu॒madbhya॑: || prati cakSva vi cakSvendrazca soma jAgRtam | rakSobhyo vadhamasyatamazaniM yAtumadbhyaH ||

hk transliteration by Sanscript