Rig Veda

Progress:98.1%

ये पा॑कशं॒सं वि॒हर॑न्त॒ एवै॒र्ये वा॑ भ॒द्रं दू॒षय॑न्ति स्व॒धाभि॑: । अह॑ये वा॒ तान्प्र॒ददा॑तु॒ सोम॒ आ वा॑ दधातु॒ निॠ॑तेरु॒पस्थे॑ ॥ ये पाकशंसं विहरन्त एवैर्ये वा भद्रं दूषयन्ति स्वधाभिः । अहये वा तान्प्रददातु सोम आ वा दधातु निॠतेरुपस्थे ॥

sanskrit

May Soma give to the serpent, or toss upon the lap of Nirṛti, those who with designing (accusative ations)person cute me, a speaker of sincerely, and those who by spiteful (calumnies) vilify all that is good in me.

english translation

ye pA॑kazaM॒saM vi॒hara॑nta॒ evai॒rye vA॑ bha॒draM dU॒Saya॑nti sva॒dhAbhi॑: | aha॑ye vA॒ tAnpra॒dadA॑tu॒ soma॒ A vA॑ dadhAtu॒ niRR॑teru॒pasthe॑ || ye pAkazaMsaM viharanta evairye vA bhadraM dUSayanti svadhAbhiH | ahaye vA tAnpradadAtu soma A vA dadhAtu niRRterupasthe ||

hk transliteration