Rig Veda

Progress:98.2%

यो नो॒ रसं॒ दिप्स॑ति पि॒त्वो अ॑ग्ने॒ यो अश्वा॑नां॒ यो गवां॒ यस्त॒नूना॑म् । रि॒पुः स्ते॒नः स्ते॑य॒कृद्द॒भ्रमे॑तु॒ नि ष ही॑यतां त॒न्वा॒३॒॑ तना॑ च ॥ यो नो रसं दिप्सति पित्वो अग्ने यो अश्वानां यो गवां यस्तनूनाम् । रिपुः स्तेनः स्तेयकृद्दभ्रमेतु नि ष हीयतां तन्वा तना च ॥

sanskrit

May he, Agni, who strives to destroy the essence of our food, of our horse, of our cattle, of our bodies--the adversary, the thief, the robber-- go to destruction, and be deprived both of person n and of progeny.

english translation

yo no॒ rasaM॒ dipsa॑ti pi॒tvo a॑gne॒ yo azvA॑nAM॒ yo gavAM॒ yasta॒nUnA॑m | ri॒puH ste॒naH ste॑ya॒kRdda॒bhrame॑tu॒ ni Sa hI॑yatAM ta॒nvA॒3॒॑ tanA॑ ca || yo no rasaM dipsati pitvo agne yo azvAnAM yo gavAM yastanUnAm | ripuH stenaH steyakRddabhrametu ni Sa hIyatAM tanvA tanA ca ||

hk transliteration