Ramayana

Progress:87.9%

श्रद्दधुर्नैव तद्वाक्यं कर्मणा तस्य शङ्किताः । ते प्रायमुपविष्टास्तु दृष्ट्वा गृध्रं प्लवङ्गमाः ॥ ४-५७-९

- did not trust his words. They suspected his intentions. On seeing the vulture, the monkeys fasting unto death - ॥ 4-57-9॥

english translation

zraddadhurnaiva tadvAkyaM karmaNA tasya zaGkitAH । te prAyamupaviSTAstu dRSTvA gRdhraM plavaGgamAH ॥ 4-57-9

hk transliteration by Sanscript