Ramayana

Progress:86.6%

नयनेभ्यः प्रमुमुचुरुष्णं वै वारि दुःखिताः । सुग्रीवं चैव निन्दन्तः प्रशंसन्तश्च वालिनम् ॥ ४-५५-१८

They became sad and shed hot tears from their eyes. Blaming Sugriva and praising Vali - ॥ 4-55-18॥

english translation

nayanebhyaH pramumucuruSNaM vai vAri duHkhitAH । sugrIvaM caiva nindantaH prazaMsantazca vAlinam ॥ 4-55-18

hk transliteration by Sanscript