1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
25.
पञ्चविंशोऽध्यायः
Chapter 25
26.
षड्विंशोऽध्यायः
Chapter 26
27.
सप्तविंशोऽध्यायः
Chapter 27
28.
अष्टाविंशोऽध्यायः
Chapter 28
29.
एकोनत्रिंशोऽध्यायः
Chapter 29
30.
त्रिंशोऽध्यायः
Chapter 30
31.
एकत्रिंशोऽध्यायः
Chapter 31
32.
द्वात्रिंशोऽध्यायः
Chapter 32
33.
त्रयस्त्रिंशोऽध्यायः
Chapter 33
•
चतुस्त्रिंशोऽध्यायः
Chapter 34
35.
पञ्चत्रिंशोऽध्यायः
Chapter 35
36.
षट्त्रिंशोऽध्यायः
Chapter 36
37.
सप्तत्रिंशोऽध्यायः
Chapter 37
38.
अष्टात्रिंशोऽध्यायः
Chapter 38
39.
एकोनचत्वारिंशोऽध्यायः
Chapter 39
40.
चत्वारिंशोऽध्यायः
Chapter 40
41.
एकचत्वारिंशोऽध्यायः
Chapter 41
42.
द्विचत्वारिंशोऽध्यायः
Chapter 42
43.
त्रिचत्वारिंशोऽध्यायः
Chapter 43
44.
चतुश्चत्वारिंशोऽध्यायः
Chapter 44
45.
पञ्चचत्वारिंशोऽध्यायः
Chapter 45
46.
षट्चत्वारिंशोऽध्यायः
Chapter 46
47.
सप्तचत्वारिंशोऽध्यायः
Chapter 47
48.
अष्टचत्वारिंशोऽध्यायः
Chapter 48
49.
एकोनपञ्चाशत्तमोऽध्यायः
Chapter 49
50.
पञ्चाशत्तमोऽध्यायः
Chapter 50
51.
एकपञ्चाशत्तमोऽध्यायः
Chapter 51
52.
द्विपञ्चाशत्तमोऽध्यायः
Chapter 52
53.
त्रिपञ्चाशत्तमोऽध्यायः
Chapter 53
54.
चतुःपञ्चाशत्तमोऽध्यायः
Chapter 54
55.
पञ्चपञ्चाशत्तमोऽध्यायः
Chapter 55
56.
षट्पञ्चाशत्तमोऽध्यायः
Chapter 56
57.
सप्तपञ्चाशत्तमोऽध्यायः
Chapter 57
58.
अष्टपञ्चाशत्तमोऽध्यायः
Chapter 58
59.
एकोनषष्टितमोऽध्यायः
Chapter 59
60.
षष्टितमोऽध्यायः
Chapter 60
61.
एकषष्टितमोऽध्यायः
Chapter 61
62.
द्विषष्टितमोऽध्यायः
Chapter 62
63.
त्रिषष्टितमोऽध्यायः
Chapter 63
64.
चतुःषष्टितमोऽध्यायः
Chapter 64
65.
पञ्चषष्टितमोऽध्यायः
Chapter 65
66.
षट्षष्टितमोऽध्यायः
Chapter 66
67.
सप्तषष्टितमोऽध्यायः
Chapter 67
68.
अष्टषष्टितमोऽध्यायः
Chapter 68
69.
एकोनसप्ततितमोऽध्यायः
Chapter 69
70.
सप्ततितमोऽध्यायः
Chapter 70
71.
एकसप्ततितमोऽध्यायः
Chapter 71
72.
द्विसप्ततितमोऽध्यायः
Chapter 72
73.
त्रिसप्ततितमोऽध्यायः
Chapter 73
74.
चतुःसप्ततितमोऽध्यायः
Chapter 74
75.
पञ्चसप्ततितमोऽध्यायः
Chapter 75
76.
षट्सप्ततितमोऽध्यायः
Chapter 76
77.
सप्तसप्ततितमोऽध्यायः
Chapter 77
78.
अष्टसप्ततितमोऽध्यायः
Chapter 78
79.
एकोनाशीतितमोऽध्यायः
Chapter 79
80.
अशीतितमोऽध्यायः
Chapter 80
81.
एकाशीतितमोऽध्यायः
Chapter 81
82.
द्व्यशीतितमोऽध्यायः
Chapter 82
83.
त्र्यशीतितमोऽध्यायः
Chapter 83
84.
चतुरशीतितमोऽध्यायः
Chapter 84
85.
पञ्चाशीतितमोऽध्यायः
Chapter 85
86.
षडशीतितमोऽध्यायः
Chapter 86
87.
सप्ताशीतितमोऽध्यायः
Chapter 87
88.
अष्टाशीतितमोऽध्यायः
Chapter 88
89.
एकोननवतितमोऽध्यायः
Chapter 89
90.
नवतितमोऽध्यायः
Chapter 90
Progress:34.4%
उपगीयमानौ ललितं स्त्रीजनैर्बद्धसौहृदैः । स्वलङ्कृतानुलिप्ताङ्गौ स्रग्विणौ विरजोऽम्बरौ ।। १०-३४-२१ ।।
sanskrit
Kṛṣṇa and Balarāma wore flower garlands and spotless garments, and Their limbs were beautifully decorated and anointed. The women sang Their glories in a charming way, bound to Them by affection.।। 10-32-21 ।।
english translation
hindi translation
upagIyamAnau lalitaM strIjanairbaddhasauhRdaiH | svalaGkRtAnuliptAGgau sragviNau virajo'mbarau || 10-34-21 ||
hk transliteration
निशामुखं मानयन्तावुदितोडुपतारकम् । मल्लिकागन्धमत्तालिजुष्टं कुमुदवायुना ।। १०-३४-२२ ।।
sanskrit
The two Lords praised the nightfall, signaled by the rising of the moon and the appearance of stars, a lotus-scented breeze and bees intoxicated by the fragrance of jasmine flowers.।। 10-32-22 ।।
english translation
hindi translation
nizAmukhaM mAnayantAvuditoDupatArakam | mallikAgandhamattAlijuSTaM kumudavAyunA || 10-34-22 ||
hk transliteration
जगतुः सर्वभूतानां मनःश्रवणमङ्गलम् । तौ कल्पयन्तौ युगपत्स्वरमण्डलमूर्च्छितम् ।। १०-३४-२३ ।।
sanskrit
Kṛṣṇa and Balarāma sang, producing the entire range of musical sounds simultaneously. Their singing brought happiness to the ears and minds of all living beings.।। 10-32-23 ।।
english translation
hindi translation
jagatuH sarvabhUtAnAM manaHzravaNamaGgalam | tau kalpayantau yugapatsvaramaNDalamUrcchitam || 10-34-23 ||
hk transliteration
गोप्यस्तद्गीतमाकर्ण्य मूर्च्छिता नाविदन् नृप । स्रंसद्दुकूलमात्मानं स्रस्तकेशस्रजं ततः ।। १०-३४-२४ ।।
sanskrit
The gopīs became stunned when they heard that song. Forgetting themselves, O King, they did not notice that their fine garments were becoming loose and their hair and garlands disheveled.।। 10-32-24 ।।
english translation
hindi translation
gopyastadgItamAkarNya mUrcchitA nAvidan nRpa | sraMsaddukUlamAtmAnaM srastakezasrajaM tataH || 10-34-24 ||
hk transliteration
एवं विक्रीडतोः स्वैरं गायतोः सम्प्रमत्तवत् । शङ्खचूड इति ख्यातो धनदानुचरोऽभ्यगात् ।। १०-३४-२५ ।।
sanskrit
While Lord Kṛṣṇa and Lord Balarāma thus played according to Their own sweet will and sang to the point of apparent intoxication, a servant of Kuvera named Śaṅkhacūḍa came upon the scene.।। 10-32-25 ।।
english translation
hindi translation
evaM vikrIDatoH svairaM gAyatoH sampramattavat | zaGkhacUDa iti khyAto dhanadAnucaro'bhyagAt || 10-34-25 ||
hk transliteration
Srimad Bhagavatam
Progress:34.4%
उपगीयमानौ ललितं स्त्रीजनैर्बद्धसौहृदैः । स्वलङ्कृतानुलिप्ताङ्गौ स्रग्विणौ विरजोऽम्बरौ ।। १०-३४-२१ ।।
sanskrit
Kṛṣṇa and Balarāma wore flower garlands and spotless garments, and Their limbs were beautifully decorated and anointed. The women sang Their glories in a charming way, bound to Them by affection.।। 10-32-21 ।।
english translation
hindi translation
upagIyamAnau lalitaM strIjanairbaddhasauhRdaiH | svalaGkRtAnuliptAGgau sragviNau virajo'mbarau || 10-34-21 ||
hk transliteration
निशामुखं मानयन्तावुदितोडुपतारकम् । मल्लिकागन्धमत्तालिजुष्टं कुमुदवायुना ।। १०-३४-२२ ।।
sanskrit
The two Lords praised the nightfall, signaled by the rising of the moon and the appearance of stars, a lotus-scented breeze and bees intoxicated by the fragrance of jasmine flowers.।। 10-32-22 ।।
english translation
hindi translation
nizAmukhaM mAnayantAvuditoDupatArakam | mallikAgandhamattAlijuSTaM kumudavAyunA || 10-34-22 ||
hk transliteration
जगतुः सर्वभूतानां मनःश्रवणमङ्गलम् । तौ कल्पयन्तौ युगपत्स्वरमण्डलमूर्च्छितम् ।। १०-३४-२३ ।।
sanskrit
Kṛṣṇa and Balarāma sang, producing the entire range of musical sounds simultaneously. Their singing brought happiness to the ears and minds of all living beings.।। 10-32-23 ।।
english translation
hindi translation
jagatuH sarvabhUtAnAM manaHzravaNamaGgalam | tau kalpayantau yugapatsvaramaNDalamUrcchitam || 10-34-23 ||
hk transliteration
गोप्यस्तद्गीतमाकर्ण्य मूर्च्छिता नाविदन् नृप । स्रंसद्दुकूलमात्मानं स्रस्तकेशस्रजं ततः ।। १०-३४-२४ ।।
sanskrit
The gopīs became stunned when they heard that song. Forgetting themselves, O King, they did not notice that their fine garments were becoming loose and their hair and garlands disheveled.।। 10-32-24 ।।
english translation
hindi translation
gopyastadgItamAkarNya mUrcchitA nAvidan nRpa | sraMsaddukUlamAtmAnaM srastakezasrajaM tataH || 10-34-24 ||
hk transliteration
एवं विक्रीडतोः स्वैरं गायतोः सम्प्रमत्तवत् । शङ्खचूड इति ख्यातो धनदानुचरोऽभ्यगात् ।। १०-३४-२५ ।।
sanskrit
While Lord Kṛṣṇa and Lord Balarāma thus played according to Their own sweet will and sang to the point of apparent intoxication, a servant of Kuvera named Śaṅkhacūḍa came upon the scene.।। 10-32-25 ।।
english translation
hindi translation
evaM vikrIDatoH svairaM gAyatoH sampramattavat | zaGkhacUDa iti khyAto dhanadAnucaro'bhyagAt || 10-34-25 ||
hk transliteration