Rig Veda

Progress:93.2%

प॒रो मात्र॑या त॒न्वा॑ वृधान॒ न ते॑ महि॒त्वमन्व॑श्नुवन्ति । उ॒भे ते॑ विद्म॒ रज॑सी पृथि॒व्या विष्णो॑ देव॒ त्वं प॑र॒मस्य॑ वित्से ॥ परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति । उभे ते विद्म रजसी पृथिव्या विष्णो देव त्वं परमस्य वित्से ॥

sanskrit

Expanding with a body beyond all measure, Viṣṇu men comprehend not your magnitude; we knowthese your two worlds (computing) from the earth, but you, divine Viṣṇu, are cognisant of the highest.

english translation

pa॒ro mAtra॑yA ta॒nvA॑ vRdhAna॒ na te॑ mahi॒tvamanva॑znuvanti | u॒bhe te॑ vidma॒ raja॑sI pRthi॒vyA viSNo॑ deva॒ tvaM pa॑ra॒masya॑ vitse || paro mAtrayA tanvA vRdhAna na te mahitvamanvaznuvanti | ubhe te vidma rajasI pRthivyA viSNo deva tvaM paramasya vitse ||

hk transliteration

न ते॑ विष्णो॒ जाय॑मानो॒ न जा॒तो देव॑ महि॒म्नः पर॒मन्त॑माप । उद॑स्तभ्ना॒ नाक॑मृ॒ष्वं बृ॒हन्तं॑ दा॒धर्थ॒ प्राचीं॑ क॒कुभं॑ पृथि॒व्याः ॥ न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप । उदस्तभ्ना नाकमृष्वं बृहन्तं दाधर्थ प्राचीं ककुभं पृथिव्याः ॥

sanskrit

No being that is or that has been born, divine Viṣṇu, has attained the utmost limit of your magnitude bywhich you have upheld the vast and beautiful heaven, and sustained the eastern horizon of the earth.

english translation

na te॑ viSNo॒ jAya॑mAno॒ na jA॒to deva॑ mahi॒mnaH para॒manta॑mApa | uda॑stabhnA॒ nAka॑mR॒SvaM bR॒hantaM॑ dA॒dhartha॒ prAcIM॑ ka॒kubhaM॑ pRthi॒vyAH || na te viSNo jAyamAno na jAto deva mahimnaH paramantamApa | udastabhnA nAkamRSvaM bRhantaM dAdhartha prAcIM kakubhaM pRthivyAH ||

hk transliteration

इरा॑वती धेनु॒मती॒ हि भू॒तं सू॑यव॒सिनी॒ मनु॑षे दश॒स्या । व्य॑स्तभ्ना॒ रोद॑सी विष्णवे॒ते दा॒धर्थ॑ पृथि॒वीम॒भितो॑ म॒यूखै॑: ॥ इरावती धेनुमती हि भूतं सूयवसिनी मनुषे दशस्या । व्यस्तभ्ना रोदसी विष्णवेते दाधर्थ पृथिवीमभितो मयूखैः ॥

sanskrit

Heaven and earth, abounding with food, abounding with cattle, yielding abundant fodder, you aredisposed to be liberal to the man (who praises you); you, Viṣṇu, have upheld these two heaven and earth, andhave secured the earth around with mountains.

english translation

irA॑vatI dhenu॒matI॒ hi bhU॒taM sU॑yava॒sinI॒ manu॑Se daza॒syA | vya॑stabhnA॒ roda॑sI viSNave॒te dA॒dhartha॑ pRthi॒vIma॒bhito॑ ma॒yUkhai॑: || irAvatI dhenumatI hi bhUtaM sUyavasinI manuSe dazasyA | vyastabhnA rodasI viSNavete dAdhartha pRthivImabhito mayUkhaiH ||

hk transliteration

उ॒रुं य॒ज्ञाय॑ चक्रथुरु लो॒कं ज॒नय॑न्ता॒ सूर्य॑मु॒षास॑म॒ग्निम् । दास॑स्य चिद्वृषशि॒प्रस्य॑ मा॒या ज॒घ्नथु॑र्नरा पृत॒नाज्ये॑षु ॥ उरुं यज्ञाय चक्रथुरु लोकं जनयन्ता सूर्यमुषासमग्निम् । दासस्य चिद्वृषशिप्रस्य माया जघ्नथुर्नरा पृतनाज्येषु ॥

sanskrit

You two, Indra and Viṣṇu, have made the spacious world for the sake of sacrifice, genitive rating the sun,the dawn, Agni; you leaders (of rites) have baffled the devices of the slave Vṛsaśipra in the conflict of hosts.

english translation

u॒ruM ya॒jJAya॑ cakrathuru lo॒kaM ja॒naya॑ntA॒ sUrya॑mu॒SAsa॑ma॒gnim | dAsa॑sya cidvRSazi॒prasya॑ mA॒yA ja॒ghnathu॑rnarA pRta॒nAjye॑Su || uruM yajJAya cakrathuru lokaM janayantA sUryamuSAsamagnim | dAsasya cidvRSaziprasya mAyA jaghnathurnarA pRtanAjyeSu ||

hk transliteration

इन्द्रा॑विष्णू दृंहि॒ताः शम्ब॑रस्य॒ नव॒ पुरो॑ नव॒तिं च॑ श्नथिष्टम् । श॒तं व॒र्चिन॑: स॒हस्रं॑ च सा॒कं ह॒थो अ॑प्र॒त्यसु॑रस्य वी॒रान् ॥ इन्द्राविष्णू दृंहिताः शम्बरस्य नव पुरो नवतिं च श्नथिष्टम् । शतं वर्चिनः सहस्रं च साकं हथो अप्रत्यसुरस्य वीरान् ॥

sanskrit

Indra and Viṣṇu, you have demolished the ninety-nine strong cities of Śambara; you have slain atonce, without resistance, the hundred thousand heroes of the Asura Varcin.

english translation

indrA॑viSNU dRMhi॒tAH zamba॑rasya॒ nava॒ puro॑ nava॒tiM ca॑ znathiSTam | za॒taM va॒rcina॑: sa॒hasraM॑ ca sA॒kaM ha॒tho a॑pra॒tyasu॑rasya vI॒rAn || indrAviSNU dRMhitAH zambarasya nava puro navatiM ca znathiSTam | zataM varcinaH sahasraM ca sAkaM hatho apratyasurasya vIrAn ||

hk transliteration