Rig Veda

Progress:93.0%

तवे॒दं विश्व॑म॒भित॑: पश॒व्यं१॒॑ यत्पश्य॑सि॒ चक्ष॑सा॒ सूर्य॑स्य । गवा॑मसि॒ गोप॑ति॒रेक॑ इन्द्र भक्षी॒महि॑ ते॒ प्रय॑तस्य॒ वस्व॑: ॥ तवेदं विश्वमभितः पशव्यं यत्पश्यसि चक्षसा सूर्यस्य । गवामसि गोपतिरेक इन्द्र भक्षीमहि ते प्रयतस्य वस्वः ॥

sanskrit

Thine is all this animal world around you, which you illumine with the light of the sun; you, Indra, are theone lord of cattle, thence may we possess wealh bestowed by you.

english translation

tave॒daM vizva॑ma॒bhita॑: paza॒vyaM1॒॑ yatpazya॑si॒ cakSa॑sA॒ sUrya॑sya | gavA॑masi॒ gopa॑ti॒reka॑ indra bhakSI॒mahi॑ te॒ praya॑tasya॒ vasva॑: || tavedaM vizvamabhitaH pazavyaM yatpazyasi cakSasA sUryasya | gavAmasi gopatireka indra bhakSImahi te prayatasya vasvaH ||

hk transliteration

बृह॑स्पते यु॒वमिन्द्र॑श्च॒ वस्वो॑ दि॒व्यस्ये॑शाथे उ॒त पार्थि॑वस्य । ध॒त्तं र॒यिं स्तु॑व॒ते की॒रये॑ चिद्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य । धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

You two Bṛhaspati and Indra are lords of both celestial and terrestrial treasure; grant riches to theworshipper who praises you; and do you (gods) ever cherish us with blessings.

english translation

bRha॑spate yu॒vamindra॑zca॒ vasvo॑ di॒vyasye॑zAthe u॒ta pArthi॑vasya | dha॒ttaM ra॒yiM stu॑va॒te kI॒raye॑ cidyU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || bRhaspate yuvamindrazca vasvo divyasyezAthe uta pArthivasya | dhattaM rayiM stuvate kIraye cidyUyaM pAta svastibhiH sadA naH ||

hk transliteration