Rig Veda

Progress:93.0%

तवे॒दं विश्व॑म॒भित॑: पश॒व्यं१॒॑ यत्पश्य॑सि॒ चक्ष॑सा॒ सूर्य॑स्य । गवा॑मसि॒ गोप॑ति॒रेक॑ इन्द्र भक्षी॒महि॑ ते॒ प्रय॑तस्य॒ वस्व॑: ॥ तवेदं विश्वमभितः पशव्यं यत्पश्यसि चक्षसा सूर्यस्य । गवामसि गोपतिरेक इन्द्र भक्षीमहि ते प्रयतस्य वस्वः ॥

sanskrit

Thine is all this animal world around you, which you illumine with the light of the sun; you, Indra, are theone lord of cattle, thence may we possess wealh bestowed by you.

english translation

tave॒daM vizva॑ma॒bhita॑: paza॒vyaM1॒॑ yatpazya॑si॒ cakSa॑sA॒ sUrya॑sya | gavA॑masi॒ gopa॑ti॒reka॑ indra bhakSI॒mahi॑ te॒ praya॑tasya॒ vasva॑: || tavedaM vizvamabhitaH pazavyaM yatpazyasi cakSasA sUryasya | gavAmasi gopatireka indra bhakSImahi te prayatasya vasvaH ||

hk transliteration