Rig Veda

Progress:93.1%

बृह॑स्पते यु॒वमिन्द्र॑श्च॒ वस्वो॑ दि॒व्यस्ये॑शाथे उ॒त पार्थि॑वस्य । ध॒त्तं र॒यिं स्तु॑व॒ते की॒रये॑ चिद्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य । धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

You two Bṛhaspati and Indra are lords of both celestial and terrestrial treasure; grant riches to theworshipper who praises you; and do you (gods) ever cherish us with blessings.

english translation

bRha॑spate yu॒vamindra॑zca॒ vasvo॑ di॒vyasye॑zAthe u॒ta pArthi॑vasya | dha॒ttaM ra॒yiM stu॑va॒te kI॒raye॑ cidyU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || bRhaspate yuvamindrazca vasvo divyasyezAthe uta pArthivasya | dhattaM rayiM stuvate kIraye cidyUyaM pAta svastibhiH sadA naH ||

hk transliteration