Rig Veda

Progress:93.8%

इ॒यं म॑नी॒षा बृ॑ह॒ती बृ॒हन्तो॑रुक्र॒मा त॒वसा॑ व॒र्धय॑न्ती । र॒रे वां॒ स्तोमं॑ वि॒दथे॑षु विष्णो॒ पिन्व॑त॒मिषो॑ वृ॒जने॑ष्विन्द्र ॥ इयं मनीषा बृहती बृहन्तोरुक्रमा तवसा वर्धयन्ती । ररे वां स्तोमं विदथेषु विष्णो पिन्वतमिषो वृजनेष्विन्द्र ॥

sanskrit

The ample laudation is magnifying you two, who are mighty, wide- striding, endowed with strength; toyou two, Viṣṇu and Indra, I offer praise at sacrifices; grant us food (won) in battles.

english translation

i॒yaM ma॑nI॒SA bR॑ha॒tI bR॒hanto॑rukra॒mA ta॒vasA॑ va॒rdhaya॑ntI | ra॒re vAM॒ stomaM॑ vi॒dathe॑Su viSNo॒ pinva॑ta॒miSo॑ vR॒jane॑Svindra || iyaM manISA bRhatI bRhantorukramA tavasA vardhayantI | rare vAM stomaM vidatheSu viSNo pinvatamiSo vRjaneSvindra ||

hk transliteration

वष॑ट् ते विष्णवा॒स आ कृ॑णोमि॒ तन्मे॑ जुषस्व शिपिविष्ट ह॒व्यम् । वर्ध॑न्तु त्वा सुष्टु॒तयो॒ गिरो॑ मे यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ वषट् ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम् । वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

I offer, Viṣṇu, the oblation plural ced before you with the exclamation Vaṣa: be plural ased, Śipiviṣṭa, withmy offering; may my laudatory hymns magnify you; and do you (gods) ever cherish us with blessings.

english translation

vaSa॑T te viSNavA॒sa A kR॑Nomi॒ tanme॑ juSasva zipiviSTa ha॒vyam | vardha॑ntu tvA suSTu॒tayo॒ giro॑ me yU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || vaSaT te viSNavAsa A kRNomi tanme juSasva zipiviSTa havyam | vardhantu tvA suSTutayo giro me yUyaM pAta svastibhiH sadA naH ||

hk transliteration