Rig Veda

Progress:93.9%

वष॑ट् ते विष्णवा॒स आ कृ॑णोमि॒ तन्मे॑ जुषस्व शिपिविष्ट ह॒व्यम् । वर्ध॑न्तु त्वा सुष्टु॒तयो॒ गिरो॑ मे यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ वषट् ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम् । वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

I offer, Viṣṇu, the oblation plural ced before you with the exclamation Vaṣa: be plural ased, Śipiviṣṭa, withmy offering; may my laudatory hymns magnify you; and do you (gods) ever cherish us with blessings.

english translation

vaSa॑T te viSNavA॒sa A kR॑Nomi॒ tanme॑ juSasva zipiviSTa ha॒vyam | vardha॑ntu tvA suSTu॒tayo॒ giro॑ me yU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || vaSaT te viSNavAsa A kRNomi tanme juSasva zipiviSTa havyam | vardhantu tvA suSTutayo giro me yUyaM pAta svastibhiH sadA naH ||

hk transliteration