Rig Veda

Progress:93.5%

इरा॑वती धेनु॒मती॒ हि भू॒तं सू॑यव॒सिनी॒ मनु॑षे दश॒स्या । व्य॑स्तभ्ना॒ रोद॑सी विष्णवे॒ते दा॒धर्थ॑ पृथि॒वीम॒भितो॑ म॒यूखै॑: ॥ इरावती धेनुमती हि भूतं सूयवसिनी मनुषे दशस्या । व्यस्तभ्ना रोदसी विष्णवेते दाधर्थ पृथिवीमभितो मयूखैः ॥

sanskrit

Heaven and earth, abounding with food, abounding with cattle, yielding abundant fodder, you aredisposed to be liberal to the man (who praises you); you, Viṣṇu, have upheld these two heaven and earth, andhave secured the earth around with mountains.

english translation

irA॑vatI dhenu॒matI॒ hi bhU॒taM sU॑yava॒sinI॒ manu॑Se daza॒syA | vya॑stabhnA॒ roda॑sI viSNave॒te dA॒dhartha॑ pRthi॒vIma॒bhito॑ ma॒yUkhai॑: || irAvatI dhenumatI hi bhUtaM sUyavasinI manuSe dazasyA | vyastabhnA rodasI viSNavete dAdhartha pRthivImabhito mayUkhaiH ||

hk transliteration