Rig Veda

Progress:83.7%

प्र शु॒न्ध्युवं॒ वरु॑णाय॒ प्रेष्ठां॑ म॒तिं व॑सिष्ठ मी॒ळ्हुषे॑ भरस्व । य ई॑म॒र्वाञ्चं॒ कर॑ते॒ यज॑त्रं स॒हस्रा॑मघं॒ वृष॑णं बृ॒हन्त॑म् ॥ प्र शुन्ध्युवं वरुणाय प्रेष्ठां मतिं वसिष्ठ मीळ्हुषे भरस्व । य ईमर्वाञ्चं करते यजत्रं सहस्रामघं वृषणं बृहन्तम् ॥

sanskrit

Offer pure and acceptable praise, Vasiṣṭha to the showerer, Varuṇa, he who makes the adorable(sun), the donor of thousands, the showerer (of benefits), the vast, manifest before (us).

english translation

pra zu॒ndhyuvaM॒ varu॑NAya॒ preSThAM॑ ma॒tiM va॑siSTha mI॒LhuSe॑ bharasva | ya I॑ma॒rvAJcaM॒ kara॑te॒ yaja॑traM sa॒hasrA॑maghaM॒ vRSa॑NaM bR॒hanta॑m || pra zundhyuvaM varuNAya preSThAM matiM vasiSTha mILhuSe bharasva | ya ImarvAJcaM karate yajatraM sahasrAmaghaM vRSaNaM bRhantam ||

hk transliteration

अधा॒ न्व॑स्य सं॒दृशं॑ जग॒न्वान॒ग्नेरनी॑कं॒ वरु॑णस्य मंसि । स्व१॒॑र्यदश्म॑न्नधि॒पा उ॒ अन्धो॒ऽभि मा॒ वपु॑र्दृ॒शये॑ निनीयात् ॥ अधा न्वस्य संदृशं जगन्वानग्नेरनीकं वरुणस्य मंसि । स्वर्यदश्मन्नधिपा उ अन्धोऽभि मा वपुर्दृशये निनीयात् ॥

sanskrit

Hastening into his sight, may I (worthily) glorify the aggregated radiance of Varuṇa, when he is theimbiber of the exhilarating beverage (expressed) by the stones; may he render my person n of goodly aspect.

english translation

adhA॒ nva॑sya saM॒dRzaM॑ jaga॒nvAna॒gneranI॑kaM॒ varu॑Nasya maMsi | sva1॒॑ryadazma॑nnadhi॒pA u॒ andho॒'bhi mA॒ vapu॑rdR॒zaye॑ ninIyAt || adhA nvasya saMdRzaM jaganvAnagneranIkaM varuNasya maMsi | svaryadazmannadhipA u andho'bhi mA vapurdRzaye ninIyAt ||

hk transliteration

आ यद्रु॒हाव॒ वरु॑णश्च॒ नावं॒ प्र यत्स॑मु॒द्रमी॒रया॑व॒ मध्य॑म् । अधि॒ यद॒पां स्नुभि॒श्चरा॑व॒ प्र प्रे॒ङ्ख ई॑ङ्खयावहै शु॒भे कम् ॥ आ यद्रुहाव वरुणश्च नावं प्र यत्समुद्रमीरयाव मध्यम् । अधि यदपां स्नुभिश्चराव प्र प्रेङ्ख ईङ्खयावहै शुभे कम् ॥

sanskrit

When (I, Vasiṣṭha) and Varuṇa ascend the ship together when we send it forth into the midst of theocean, when we proceed over the waters with swift (sailing vessels), then may we both undulate happily in the prosperous swing.

english translation

A yadru॒hAva॒ varu॑Nazca॒ nAvaM॒ pra yatsa॑mu॒dramI॒rayA॑va॒ madhya॑m | adhi॒ yada॒pAM snubhi॒zcarA॑va॒ pra pre॒Gkha I॑GkhayAvahai zu॒bhe kam || A yadruhAva varuNazca nAvaM pra yatsamudramIrayAva madhyam | adhi yadapAM snubhizcarAva pra preGkha IGkhayAvahai zubhe kam ||

hk transliteration

वसि॑ष्ठं ह॒ वरु॑णो ना॒व्याधा॒दृषिं॑ चकार॒ स्वपा॒ महो॑भिः । स्तो॒तारं॒ विप्र॑: सुदिन॒त्वे अह्नां॒ यान्नु द्याव॑स्त॒तन॒न्यादु॒षास॑: ॥ वसिष्ठं ह वरुणो नाव्याधादृषिं चकार स्वपा महोभिः । स्तोतारं विप्रः सुदिनत्वे अह्नां यान्नु द्यावस्ततनन्यादुषासः ॥

sanskrit

So Varuṇa plural ced Vasiṣṭha in the ship, and by his mighty protection made the ṛṣi a doer of goodworks; the wise Varuṇa plural ced his worshipper in a fortunate day of days, he extended the passing days, the passing nights.

english translation

vasi॑SThaM ha॒ varu॑No nA॒vyAdhA॒dRSiM॑ cakAra॒ svapA॒ maho॑bhiH | sto॒tAraM॒ vipra॑: sudina॒tve ahnAM॒ yAnnu dyAva॑sta॒tana॒nyAdu॒SAsa॑: || vasiSThaM ha varuNo nAvyAdhAdRSiM cakAra svapA mahobhiH | stotAraM vipraH sudinatve ahnAM yAnnu dyAvastatananyAduSAsaH ||

hk transliteration

क्व१॒॑ त्यानि॑ नौ स॒ख्या ब॑भूवु॒: सचा॑वहे॒ यद॑वृ॒कं पु॒रा चि॑त् । बृ॒हन्तं॒ मानं॑ वरुण स्वधावः स॒हस्र॑द्वारं जगमा गृ॒हं ते॑ ॥ क्व त्यानि नौ सख्या बभूवुः सचावहे यदवृकं पुरा चित् । बृहन्तं मानं वरुण स्वधावः सहस्रद्वारं जगमा गृहं ते ॥

sanskrit

What has become of those our ancient friendships? Let us preserve them unimpaired as of old;food-bestowing Varuṇa, may I go to your vast comprehensive thousand-doored dwelling.

english translation

kva1॒॑ tyAni॑ nau sa॒khyA ba॑bhUvu॒: sacA॑vahe॒ yada॑vR॒kaM pu॒rA ci॑t | bR॒hantaM॒ mAnaM॑ varuNa svadhAvaH sa॒hasra॑dvAraM jagamA gR॒haM te॑ || kva tyAni nau sakhyA babhUvuH sacAvahe yadavRkaM purA cit | bRhantaM mAnaM varuNa svadhAvaH sahasradvAraM jagamA gRhaM te ||

hk transliteration