Progress:83.8%

अधा॒ न्व॑स्य सं॒दृशं॑ जग॒न्वान॒ग्नेरनी॑कं॒ वरु॑णस्य मंसि । स्व१॒॑र्यदश्म॑न्नधि॒पा उ॒ अन्धो॒ऽभि मा॒ वपु॑र्दृ॒शये॑ निनीयात् ॥ अधा न्वस्य संदृशं जगन्वानग्नेरनीकं वरुणस्य मंसि । स्वर्यदश्मन्नधिपा उ अन्धोऽभि मा वपुर्दृशये निनीयात् ॥

Hastening into his sight, may I (worthily) glorify the aggregated radiance of Varuṇa, when he is theimbiber of the exhilarating beverage (expressed) by the stones; may he render my person n of goodly aspect.

english translation

adhA॒ nva॑sya saM॒dRzaM॑ jaga॒nvAna॒gneranI॑kaM॒ varu॑Nasya maMsi | sva1॒॑ryadazma॑nnadhi॒pA u॒ andho॒'bhi mA॒ vapu॑rdR॒zaye॑ ninIyAt || adhA nvasya saMdRzaM jaganvAnagneranIkaM varuNasya maMsi | svaryadazmannadhipA u andho'bhi mA vapurdRzaye ninIyAt ||

hk transliteration by Sanscript