Rig Veda

Progress:84.1%

वसि॑ष्ठं ह॒ वरु॑णो ना॒व्याधा॒दृषिं॑ चकार॒ स्वपा॒ महो॑भिः । स्तो॒तारं॒ विप्र॑: सुदिन॒त्वे अह्नां॒ यान्नु द्याव॑स्त॒तन॒न्यादु॒षास॑: ॥ वसिष्ठं ह वरुणो नाव्याधादृषिं चकार स्वपा महोभिः । स्तोतारं विप्रः सुदिनत्वे अह्नां यान्नु द्यावस्ततनन्यादुषासः ॥

sanskrit

So Varuṇa plural ced Vasiṣṭha in the ship, and by his mighty protection made the ṛṣi a doer of goodworks; the wise Varuṇa plural ced his worshipper in a fortunate day of days, he extended the passing days, the passing nights.

english translation

vasi॑SThaM ha॒ varu॑No nA॒vyAdhA॒dRSiM॑ cakAra॒ svapA॒ maho॑bhiH | sto॒tAraM॒ vipra॑: sudina॒tve ahnAM॒ yAnnu dyAva॑sta॒tana॒nyAdu॒SAsa॑: || vasiSThaM ha varuNo nAvyAdhAdRSiM cakAra svapA mahobhiH | stotAraM vipraH sudinatve ahnAM yAnnu dyAvastatananyAduSAsaH ||

hk transliteration