Rig Veda

Progress:71.0%

अप॒ स्वसु॑रु॒षसो॒ नग्जि॑हीते रि॒णक्ति॑ कृ॒ष्णीर॑रु॒षाय॒ पन्था॑म् । अश्वा॑मघा॒ गोम॑घा वां हुवेम॒ दिवा॒ नक्तं॒ शरु॑म॒स्मद्यु॑योतम् ॥ अप स्वसुरुषसो नग्जिहीते रिणक्ति कृष्णीररुषाय पन्थाम् । अश्वामघा गोमघा वां हुवेम दिवा नक्तं शरुमस्मद्युयोतम् ॥

sanskrit

Night retires before the dawn, the sister (of the Aśvins); the dark night leaves the path clear for theradiant (sun); upon you, who are affluent in horses, affluenet in cattle, we call day and night; keep away from usthe malevolent.

english translation

apa॒ svasu॑ru॒Saso॒ nagji॑hIte ri॒Nakti॑ kR॒SNIra॑ru॒SAya॒ panthA॑m | azvA॑maghA॒ goma॑ghA vAM huvema॒ divA॒ naktaM॒ zaru॑ma॒smadyu॑yotam || apa svasuruSaso nagjihIte riNakti kRSNIraruSAya panthAm | azvAmaghA gomaghA vAM huvema divA naktaM zarumasmadyuyotam ||

hk transliteration

उ॒पाया॑तं दा॒शुषे॒ मर्त्या॑य॒ रथे॑न वा॒मम॑श्विना॒ वह॑न्ता । यु॒यु॒तम॒स्मदनि॑रा॒ममी॑वां॒ दिवा॒ नक्तं॑ माध्वी॒ त्रासी॑थां नः ॥ उपायातं दाशुषे मर्त्याय रथेन वाममश्विना वहन्ता । युयुतमस्मदनिराममीवां दिवा नक्तं माध्वी त्रासीथां नः ॥

sanskrit

Come to the mortal, the donor (of oblations) bringing desired wealth in your chariot; keep afar from usfamine and sickness; day and night, Mādhvis, protect us.

english translation

u॒pAyA॑taM dA॒zuSe॒ martyA॑ya॒ rathe॑na vA॒mama॑zvinA॒ vaha॑ntA | yu॒yu॒tama॒smadani॑rA॒mamI॑vAM॒ divA॒ naktaM॑ mAdhvI॒ trAsI॑thAM naH || upAyAtaM dAzuSe martyAya rathena vAmamazvinA vahantA | yuyutamasmadanirAmamIvAM divA naktaM mAdhvI trAsIthAM naH ||

hk transliteration

आ वां॒ रथ॑मव॒मस्यां॒ व्यु॑ष्टौ सुम्ना॒यवो॒ वृष॑णो वर्तयन्तु । स्यूम॑गभस्तिमृत॒युग्भि॒रश्वै॒राश्वि॑ना॒ वसु॑मन्तं वहेथाम् ॥ आ वां रथमवमस्यां व्युष्टौ सुम्नायवो वृषणो वर्तयन्तु । स्यूमगभस्तिमृतयुग्भिरश्वैराश्विना वसुमन्तं वहेथाम् ॥

sanskrit

May your docile and vigorous (horses) bring hither your chariot at the approaching dawn; conducthither, Aśvins, your radiating, wealth-laden chariot, with your rain-bestowing steeds.

english translation

A vAM॒ ratha॑mava॒masyAM॒ vyu॑STau sumnA॒yavo॒ vRSa॑No vartayantu | syUma॑gabhastimRta॒yugbhi॒razvai॒rAzvi॑nA॒ vasu॑mantaM vahethAm || A vAM rathamavamasyAM vyuSTau sumnAyavo vRSaNo vartayantu | syUmagabhastimRtayugbhirazvairAzvinA vasumantaM vahethAm ||

hk transliteration

यो वां॒ रथो॑ नृपती॒ अस्ति॑ वो॒ळ्हा त्रि॑वन्धु॒रो वसु॑माँ उ॒स्रया॑मा । आ न॑ ए॒ना ना॑स॒त्योप॑ यातम॒भि यद्वां॑ वि॒श्वप्स्न्यो॒ जिगा॑ति ॥ यो वां रथो नृपती अस्ति वोळ्हा त्रिवन्धुरो वसुमाँ उस्रयामा । आ न एना नासत्योप यातमभि यद्वां विश्वप्स्न्यो जिगाति ॥

sanskrit

With that chariot, lords of men, which is your vehicle, which has three benches, is laden with wealth,and is the precursor of day, come Nāsatyās, to us; with that chariot which traverses (the sky) as yourall-pervading form.

english translation

yo vAM॒ ratho॑ nRpatI॒ asti॑ vo॒LhA tri॑vandhu॒ro vasu॑mA~ u॒srayA॑mA | A na॑ e॒nA nA॑sa॒tyopa॑ yAtama॒bhi yadvAM॑ vi॒zvapsnyo॒ jigA॑ti || yo vAM ratho nRpatI asti voLhA trivandhuro vasumA~ usrayAmA | A na enA nAsatyopa yAtamabhi yadvAM vizvapsnyo jigAti ||

hk transliteration

यु॒वं च्यवा॑नं ज॒रसो॑ऽमुमुक्तं॒ नि पे॒दव॑ ऊहथुरा॒शुमश्व॑म् । निरंह॑स॒स्तम॑सः स्पर्त॒मत्रिं॒ नि जा॑हु॒षं शि॑थि॒रे धा॑तम॒न्तः ॥ युवं च्यवानं जरसोऽमुमुक्तं नि पेदव ऊहथुराशुमश्वम् । निरंहसस्तमसः स्पर्तमत्रिं नि जाहुषं शिथिरे धातमन्तः ॥

sanskrit

You exempted Cyavana from decay; you mounted Pedu upon a swift charger; you extricated Atri fromtorture and darkness; you replaced Jāhuṣa in his rebellious kingdom.

english translation

yu॒vaM cyavA॑naM ja॒raso॑'mumuktaM॒ ni pe॒dava॑ UhathurA॒zumazva॑m | niraMha॑sa॒stama॑saH sparta॒matriM॒ ni jA॑hu॒SaM zi॑thi॒re dhA॑tama॒ntaH || yuvaM cyavAnaM jaraso'mumuktaM ni pedava UhathurAzumazvam | niraMhasastamasaH spartamatriM ni jAhuSaM zithire dhAtamantaH ||

hk transliteration