Rig Veda

Progress:70.7%

यो वां॑ य॒ज्ञो ना॑सत्या ह॒विष्मा॑न्कृ॒तब्र॑ह्मा सम॒र्यो॒३॒॑ भवा॑ति । उप॒ प्र या॑तं॒ वर॒मा वसि॑ष्ठमि॒मा ब्रह्मा॑ण्यृच्यन्ते यु॒वभ्या॑म् ॥ यो वां यज्ञो नासत्या हविष्मान्कृतब्रह्मा समर्यो भवाति । उप प्र यातं वरमा वसिष्ठमिमा ब्रह्माण्यृच्यन्ते युवभ्याम् ॥

sanskrit

Come, Nāsatyās, to the excellent Vasiṣṭha, the worshiper who, accompanied by the priests, ispresent, offering oblations and repeating praises; these prayers are recited to (bring) you (hither).

english translation

yo vAM॑ ya॒jJo nA॑satyA ha॒viSmA॑nkR॒tabra॑hmA sama॒ryo॒3॒॑ bhavA॑ti | upa॒ pra yA॑taM॒ vara॒mA vasi॑SThami॒mA brahmA॑NyRcyante yu॒vabhyA॑m || yo vAM yajJo nAsatyA haviSmAnkRtabrahmA samaryo bhavAti | upa pra yAtaM varamA vasiSThamimA brahmANyRcyante yuvabhyAm ||

hk transliteration

इ॒यं म॑नी॒षा इ॒यम॑श्विना॒ गीरि॒मां सु॑वृ॒क्तिं वृ॑षणा जुषेथाम् । इ॒मा ब्रह्मा॑णि युव॒यून्य॑ग्मन्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ इयं मनीषा इयमश्विना गीरिमां सुवृक्तिं वृषणा जुषेथाम् । इमा ब्रह्माणि युवयून्यग्मन्यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

This adoration, Aśvins, this praise (is for you) be gratified, showerers (of benefits), by this laudationmay these eulogies, addressed to you, reach you; and do you ever cherish us with blessing.

english translation

i॒yaM ma॑nI॒SA i॒yama॑zvinA॒ gIri॒mAM su॑vR॒ktiM vR॑SaNA juSethAm | i॒mA brahmA॑Ni yuva॒yUnya॑gmanyU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || iyaM manISA iyamazvinA gIrimAM suvRktiM vRSaNA juSethAm | imA brahmANi yuvayUnyagmanyUyaM pAta svastibhiH sadA naH ||

hk transliteration