Rig Veda

Progress:71.6%

इ॒यं म॑नी॒षा इ॒यम॑श्विना॒ गीरि॒मां सु॑वृ॒क्तिं वृ॑षणा जुषेथाम् । इ॒मा ब्रह्मा॑णि युव॒यून्य॑ग्मन्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ इयं मनीषा इयमश्विना गीरिमां सुवृक्तिं वृषणा जुषेथाम् । इमा ब्रह्माणि युवयून्यग्मन्यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

This adoration, Aśvins, this praise (is for you), be gratified, showerer (of benefits), by this laudation;may these eulogies, addressed to you, reach you; and do you ever cherish us with blessings.

english translation

i॒yaM ma॑nI॒SA i॒yama॑zvinA॒ gIri॒mAM su॑vR॒ktiM vR॑SaNA juSethAm | i॒mA brahmA॑Ni yuva॒yUnya॑gmanyU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || iyaM manISA iyamazvinA gIrimAM suvRktiM vRSaNA juSethAm | imA brahmANi yuvayUnyagmanyUyaM pAta svastibhiH sadA naH ||

hk transliteration