Rig Veda

Progress:71.7%

आ गोम॑ता नासत्या॒ रथे॒नाश्वा॑वता पुरुश्च॒न्द्रेण॑ यातम् । अ॒भि वां॒ विश्वा॑ नि॒युत॑: सचन्ते स्पा॒र्हया॑ श्रि॒या त॒न्वा॑ शुभा॒ना ॥ आ गोमता नासत्या रथेनाश्वावता पुरुश्चन्द्रेण यातम् । अभि वां विश्वा नियुतः सचन्ते स्पार्हया श्रिया तन्वा शुभाना ॥

sanskrit

Come, Nāsatyās, with your cattle-giving, horse-bestowing, wealth- yielding chariot; all praises gatherround you, who are resplendent with admirable beauty of a person.

english translation

A goma॑tA nAsatyA॒ rathe॒nAzvA॑vatA puruzca॒ndreNa॑ yAtam | a॒bhi vAM॒ vizvA॑ ni॒yuta॑: sacante spA॒rhayA॑ zri॒yA ta॒nvA॑ zubhA॒nA || A gomatA nAsatyA rathenAzvAvatA puruzcandreNa yAtam | abhi vAM vizvA niyutaH sacante spArhayA zriyA tanvA zubhAnA ||

hk transliteration

आ नो॑ दे॒वेभि॒रुप॑ यातम॒र्वाक्स॒जोष॑सा नासत्या॒ रथे॑न । यु॒वोर्हि न॑: स॒ख्या पित्र्या॑णि समा॒नो बन्धु॑रु॒त तस्य॑ वित्तम् ॥ आ नो देवेभिरुप यातमर्वाक्सजोषसा नासत्या रथेन । युवोर्हि नः सख्या पित्र्याणि समानो बन्धुरुत तस्य वित्तम् ॥

sanskrit

Sharing in satisfaction with the gods, come to our presence, Nāsatyās, with your chariot, for thefriendship (that prevails) between you and us is from our forefathers; a common ancestor (is ours); acknowledge his affinity.

english translation

A no॑ de॒vebhi॒rupa॑ yAtama॒rvAksa॒joSa॑sA nAsatyA॒ rathe॑na | yu॒vorhi na॑: sa॒khyA pitryA॑Ni samA॒no bandhu॑ru॒ta tasya॑ vittam || A no devebhirupa yAtamarvAksajoSasA nAsatyA rathena | yuvorhi naH sakhyA pitryANi samAno bandhuruta tasya vittam ||

hk transliteration

उदु॒ स्तोमा॑सो अ॒श्विनो॑रबुध्रञ्जा॒मि ब्रह्मा॑ण्यु॒षस॑श्च दे॒वीः । आ॒विवा॑स॒न्रोद॑सी॒ धिष्ण्ये॒मे अच्छा॒ विप्रो॒ नास॑त्या विवक्ति ॥ उदु स्तोमासो अश्विनोरबुध्रञ्जामि ब्रह्माण्युषसश्च देवीः । आविवासन्रोदसी धिष्ण्येमे अच्छा विप्रो नासत्या विवक्ति ॥

sanskrit

Praises wakn up the Aśvins, kindred adorations (arouse them) and the celestial dawns; the sage,addressing these laudations to the adorable heaven and earth glorifies the Nāsatyās in their presence.

english translation

udu॒ stomA॑so a॒zvino॑rabudhraJjA॒mi brahmA॑Nyu॒Sasa॑zca de॒vIH | A॒vivA॑sa॒nroda॑sI॒ dhiSNye॒me acchA॒ vipro॒ nAsa॑tyA vivakti || udu stomAso azvinorabudhraJjAmi brahmANyuSasazca devIH | AvivAsanrodasI dhiSNyeme acchA vipro nAsatyA vivakti ||

hk transliteration

वि चेदु॒च्छन्त्य॑श्विना उ॒षास॒: प्र वां॒ ब्रह्मा॑णि का॒रवो॑ भरन्ते । ऊ॒र्ध्वं भा॒नुं स॑वि॒ता दे॒वो अ॑श्रेद्बृ॒हद॒ग्नय॑: स॒मिधा॑ जरन्ते ॥ वि चेदुच्छन्त्यश्विना उषासः प्र वां ब्रह्माणि कारवो भरन्ते । ऊर्ध्वं भानुं सविता देवो अश्रेद्बृहदग्नयः समिधा जरन्ते ॥

sanskrit

When the dawns arise, your worshippers, Aśvins, profer you praises; the divine Savitā casts hissplendours on high; the fires, with their (kindled) fuel, greatly glorify you.

english translation

vi cedu॒cchantya॑zvinA u॒SAsa॒: pra vAM॒ brahmA॑Ni kA॒ravo॑ bharante | U॒rdhvaM bhA॒nuM sa॑vi॒tA de॒vo a॑zredbR॒hada॒gnaya॑: sa॒midhA॑ jarante || vi ceducchantyazvinA uSAsaH pra vAM brahmANi kAravo bharante | UrdhvaM bhAnuM savitA devo azredbRhadagnayaH samidhA jarante ||

hk transliteration

आ प॒श्चाता॑न्नास॒त्या पु॒रस्ता॒दाश्वि॑ना यातमध॒रादुद॑क्तात् । आ वि॒श्वत॒: पाञ्च॑जन्येन रा॒या यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ आ पश्चातान्नासत्या पुरस्तादाश्विना यातमधरादुदक्तात् । आ विश्वतः पाञ्चजन्येन राया यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

Come, Nāsatyās, from the west, from the east; (come), Aśvins, from the south, from the north, comefrom every quarter with riches beneficial for the five classes of men; and do you ever cherish us with blessings.

english translation

A pa॒zcAtA॑nnAsa॒tyA pu॒rastA॒dAzvi॑nA yAtamadha॒rAduda॑ktAt | A vi॒zvata॒: pAJca॑janyena rA॒yA yU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || A pazcAtAnnAsatyA purastAdAzvinA yAtamadharAdudaktAt | A vizvataH pAJcajanyena rAyA yUyaM pAta svastibhiH sadA naH ||

hk transliteration