Rig Veda

Progress:71.2%

आ वां॒ रथ॑मव॒मस्यां॒ व्यु॑ष्टौ सुम्ना॒यवो॒ वृष॑णो वर्तयन्तु । स्यूम॑गभस्तिमृत॒युग्भि॒रश्वै॒राश्वि॑ना॒ वसु॑मन्तं वहेथाम् ॥ आ वां रथमवमस्यां व्युष्टौ सुम्नायवो वृषणो वर्तयन्तु । स्यूमगभस्तिमृतयुग्भिरश्वैराश्विना वसुमन्तं वहेथाम् ॥

sanskrit

May your docile and vigorous (horses) bring hither your chariot at the approaching dawn; conducthither, Aśvins, your radiating, wealth-laden chariot, with your rain-bestowing steeds.

english translation

A vAM॒ ratha॑mava॒masyAM॒ vyu॑STau sumnA॒yavo॒ vRSa॑No vartayantu | syUma॑gabhastimRta॒yugbhi॒razvai॒rAzvi॑nA॒ vasu॑mantaM vahethAm || A vAM rathamavamasyAM vyuSTau sumnAyavo vRSaNo vartayantu | syUmagabhastimRtayugbhirazvairAzvinA vasumantaM vahethAm ||

hk transliteration