Rig Veda

Progress:66.9%

प्रति॑ वां॒ रथं॑ नृपती ज॒रध्यै॑ ह॒विष्म॑ता॒ मन॑सा य॒ज्ञिये॑न । यो वां॑ दू॒तो न धि॑ष्ण्या॒वजी॑ग॒रच्छा॑ सू॒नुर्न पि॒तरा॑ विवक्मि ॥ प्रति वां रथं नृपती जरध्यै हविष्मता मनसा यज्ञियेन । यो वां दूतो न धिष्ण्यावजीगरच्छा सूनुर्न पितरा विवक्मि ॥

sanskrit

Lords of men, (I approach) to adore your chariot with devout praise and oblation, I address it as if itwere a messenger to awaken you, adorable deities, as a son (addresses) his parents.

english translation

prati॑ vAM॒ rathaM॑ nRpatI ja॒radhyai॑ ha॒viSma॑tA॒ mana॑sA ya॒jJiye॑na | yo vAM॑ dU॒to na dhi॑SNyA॒vajI॑ga॒racchA॑ sU॒nurna pi॒tarA॑ vivakmi || prati vAM rathaM nRpatI jaradhyai haviSmatA manasA yajJiyena | yo vAM dUto na dhiSNyAvajIgaracchA sUnurna pitarA vivakmi ||

hk transliteration

अशो॑च्य॒ग्निः स॑मिधा॒नो अ॒स्मे उपो॑ अदृश्र॒न्तम॑सश्चि॒दन्ता॑: । अचे॑ति के॒तुरु॒षस॑: पु॒रस्ता॑च्छ्रि॒ये दि॒वो दु॑हि॒तुर्जाय॑मानः ॥ अशोच्यग्निः समिधानो अस्मे उपो अदृश्रन्तमसश्चिदन्ताः । अचेति केतुरुषसः पुरस्ताच्छ्रिये दिवो दुहितुर्जायमानः ॥

sanskrit

Kindled by us, Agni blazes, the extremities of the darkness are seen near at hand, the banner (of thesun) is perceived rising with the glory on the east of the dawn, the daughter of heaven.

english translation

azo॑cya॒gniH sa॑midhA॒no a॒sme upo॑ adRzra॒ntama॑sazci॒dantA॑: | ace॑ti ke॒turu॒Sasa॑: pu॒rastA॑cchri॒ye di॒vo du॑hi॒turjAya॑mAnaH || azocyagniH samidhAno asme upo adRzrantamasazcidantAH | aceti keturuSasaH purastAcchriye divo duhiturjAyamAnaH ||

hk transliteration

अ॒भि वां॑ नू॒नम॑श्विना॒ सुहो॑ता॒ स्तोमै॑: सिषक्ति नासत्या विव॒क्वान् । पू॒र्वीभि॑र्यातं प॒थ्या॑भिर॒र्वाक्स्व॒र्विदा॒ वसु॑मता॒ रथे॑न ॥ अभि वां नूनमश्विना सुहोता स्तोमैः सिषक्ति नासत्या विवक्वान् । पूर्वीभिर्यातं पथ्याभिरर्वाक्स्वर्विदा वसुमता रथेन ॥

sanskrit

Verily, Aśvins, the pious priest repeating (your praises) glorifies you, Nāsatyās with hymns; cometherefore by formerly-trodden paths to our presence with your chariot, familiar with heaven, laden with treasure.

english translation

a॒bhi vAM॑ nU॒nama॑zvinA॒ suho॑tA॒ stomai॑: siSakti nAsatyA viva॒kvAn | pU॒rvIbhi॑ryAtaM pa॒thyA॑bhira॒rvAksva॒rvidA॒ vasu॑matA॒ rathe॑na || abhi vAM nUnamazvinA suhotA stomaiH siSakti nAsatyA vivakvAn | pUrvIbhiryAtaM pathyAbhirarvAksvarvidA vasumatA rathena ||

hk transliteration

अ॒वोर्वां॑ नू॒नम॑श्विना यु॒वाकु॑र्हु॒वे यद्वां॑ सु॒ते मा॑ध्वी वसू॒युः । आ वां॑ वहन्तु॒ स्थवि॑रासो॒ अश्वा॒: पिबा॑थो अ॒स्मे सुषु॑ता॒ मधू॑नि ॥ अवोर्वां नूनमश्विना युवाकुर्हुवे यद्वां सुते माध्वी वसूयुः । आ वां वहन्तु स्थविरासो अश्वाः पिबाथो अस्मे सुषुता मधूनि ॥

sanskrit

Relying on you, Aśvins, as protectors, desirous of wealth, Mādhvis, I invoke you when the Soma iseffused; may your stout horses bring you (hither); drink the sweet Soma poured out by us.

english translation

a॒vorvAM॑ nU॒nama॑zvinA yu॒vAku॑rhu॒ve yadvAM॑ su॒te mA॑dhvI vasU॒yuH | A vAM॑ vahantu॒ sthavi॑rAso॒ azvA॒: pibA॑tho a॒sme suSu॑tA॒ madhU॑ni || avorvAM nUnamazvinA yuvAkurhuve yadvAM sute mAdhvI vasUyuH | A vAM vahantu sthavirAso azvAH pibAtho asme suSutA madhUni ||

hk transliteration

प्राची॑मु देवाश्विना॒ धियं॒ मेऽमृ॑ध्रां सा॒तये॑ कृतं वसू॒युम् । विश्वा॑ अविष्टं॒ वाज॒ आ पुरं॑धी॒स्ता न॑: शक्तं शचीपती॒ शची॑भिः ॥ प्राचीमु देवाश्विना धियं मेऽमृध्रां सातये कृतं वसूयुम् । विश्वा अविष्टं वाज आ पुरंधीस्ता नः शक्तं शचीपती शचीभिः ॥

sanskrit

Divine Aśvins, render my sincere and undisturbed adoration, offered for the sake of riches, (efficacious)for their acquisition; preserve all my caculties in (the time of) battle; protectors of pious acts (influenced) by ouracts, bestow upon us (wealth).

english translation

prAcI॑mu devAzvinA॒ dhiyaM॒ me'mR॑dhrAM sA॒taye॑ kRtaM vasU॒yum | vizvA॑ aviSTaM॒ vAja॒ A puraM॑dhI॒stA na॑: zaktaM zacIpatI॒ zacI॑bhiH || prAcImu devAzvinA dhiyaM me'mRdhrAM sAtaye kRtaM vasUyum | vizvA aviSTaM vAja A puraMdhIstA naH zaktaM zacIpatI zacIbhiH ||

hk transliteration