Rig Veda

Progress:67.5%

अ॒वि॒ष्टं धी॒ष्व॑श्विना न आ॒सु प्र॒जाव॒द्रेतो॒ अह्र॑यं नो अस्तु । आ वां॑ तो॒के तन॑ये॒ तूतु॑जानाः सु॒रत्ना॑सो दे॒ववी॑तिं गमेम ॥ अविष्टं धीष्वश्विना न आसु प्रजावद्रेतो अह्रयं नो अस्तु । आ वां तोके तनये तूतुजानाः सुरत्नासो देववीतिं गमेम ॥

sanskrit

Protect us, Aśvins, in these pious acts, may our procreative power fail not; but (through your favour)possessing sons and grandsons, distributing desired riches and enjoying ample wealth, may we accomplish theworship of the gods.

english translation

a॒vi॒STaM dhI॒Sva॑zvinA na A॒su pra॒jAva॒dreto॒ ahra॑yaM no astu | A vAM॑ to॒ke tana॑ye॒ tUtu॑jAnAH su॒ratnA॑so de॒vavI॑tiM gamema || aviSTaM dhISvazvinA na Asu prajAvadreto ahrayaM no astu | A vAM toke tanaye tUtujAnAH suratnAso devavItiM gamema ||

hk transliteration

ए॒ष स्य वां॑ पूर्व॒गत्वे॑व॒ सख्ये॑ नि॒धिर्हि॒तो मा॑ध्वी रा॒तो अ॒स्मे । अहे॑ळता॒ मन॒सा या॑तम॒र्वाग॒श्नन्ता॑ ह॒व्यं मानु॑षीषु वि॒क्षु ॥ एष स्य वां पूर्वगत्वेव सख्ये निधिर्हितो माध्वी रातो अस्मे । अहेळता मनसा यातमर्वागश्नन्ता हव्यं मानुषीषु विक्षु ॥

sanskrit

This treasure given by us has been plural ced, Mādhvis, before you, like (an envoy) who has come to thepresence (of a prince) for (acquiring his) friendship; come to our presence with benevolent thoughts, acceptingthe oblations offered among human beings.

english translation

e॒Sa sya vAM॑ pUrva॒gatve॑va॒ sakhye॑ ni॒dhirhi॒to mA॑dhvI rA॒to a॒sme | ahe॑LatA॒ mana॒sA yA॑tama॒rvAga॒znantA॑ ha॒vyaM mAnu॑SISu vi॒kSu || eSa sya vAM pUrvagatveva sakhye nidhirhito mAdhvI rAto asme | aheLatA manasA yAtamarvAgaznantA havyaM mAnuSISu vikSu ||

hk transliteration

एक॑स्मि॒न्योगे॑ भुरणा समा॒ने परि॑ वां स॒प्त स्र॒वतो॒ रथो॑ गात् । न वा॑यन्ति सु॒भ्वो॑ दे॒वयु॑क्ता॒ ये वां॑ धू॒र्षु त॒रण॑यो॒ वह॑न्ति ॥ एकस्मिन्योगे भुरणा समाने परि वां सप्त स्रवतो रथो गात् । न वायन्ति सुभ्वो देवयुक्ता ये वां धूर्षु तरणयो वहन्ति ॥

sanskrit

Nourishers of all, the chariot of you two, who are associated in a common purpose, traverses the sevenflowing (streams); the excellent horses harnessed by the gods, who bear you rapidly, careering in the car, arenever wearied.

english translation

eka॑smi॒nyoge॑ bhuraNA samA॒ne pari॑ vAM sa॒pta sra॒vato॒ ratho॑ gAt | na vA॑yanti su॒bhvo॑ de॒vayu॑ktA॒ ye vAM॑ dhU॒rSu ta॒raNa॑yo॒ vaha॑nti || ekasminyoge bhuraNA samAne pari vAM sapta sravato ratho gAt | na vAyanti subhvo devayuktA ye vAM dhUrSu taraNayo vahanti ||

hk transliteration

अ॒स॒श्चता॑ म॒घव॑द्भ्यो॒ हि भू॒तं ये रा॒या म॑घ॒देयं॑ जु॒नन्ति॑ । प्र ये बन्धुं॑ सू॒नृता॑भिस्ति॒रन्ते॒ गव्या॑ पृ॒ञ्चन्तो॒ अश्व्या॑ म॒घानि॑ ॥ असश्चता मघवद्भ्यो हि भूतं ये राया मघदेयं जुनन्ति । प्र ये बन्धुं सूनृताभिस्तिरन्ते गव्या पृञ्चन्तो अश्व्या मघानि ॥

sanskrit

Be propitious to those who are affluent (in oblations), who offer the wealth that is to be offered for thesake of riches; they who encourage a kinsman with kind commendations, distributing wealth of cattle and of horses.

english translation

a॒sa॒zcatA॑ ma॒ghava॑dbhyo॒ hi bhU॒taM ye rA॒yA ma॑gha॒deyaM॑ ju॒nanti॑ | pra ye bandhuM॑ sU॒nRtA॑bhisti॒rante॒ gavyA॑ pR॒Jcanto॒ azvyA॑ ma॒ghAni॑ || asazcatA maghavadbhyo hi bhUtaM ye rAyA maghadeyaM junanti | pra ye bandhuM sUnRtAbhistirante gavyA pRJcanto azvyA maghAni ||

hk transliteration

नू मे॒ हव॒मा शृ॑णुतं युवाना यासि॒ष्टं व॒र्तिर॑श्विना॒विरा॑वत् । ध॒त्तं रत्ना॑नि॒ जर॑तं च सू॒रीन्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ नू मे हवमा शृणुतं युवाना यासिष्टं वर्तिरश्विनाविरावत् । धत्तं रत्नानि जरतं च सूरीन्यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

Ever youthful Aśvins, hear today my invocation; come Aśvins, to the dwelling where the oblation isprepared; grant wealth (to the offerer); elevate the worshipper and to you ever cherish us with blessings.

english translation

nU me॒ hava॒mA zR॑NutaM yuvAnA yAsi॒STaM va॒rtira॑zvinA॒virA॑vat | dha॒ttaM ratnA॑ni॒ jara॑taM ca sU॒rInyU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || nU me havamA zRNutaM yuvAnA yAsiSTaM vartirazvinAvirAvat | dhattaM ratnAni jarataM ca sUrInyUyaM pAta svastibhiH sadA naH ||

hk transliteration