Rig Veda

Progress:67.8%

एक॑स्मि॒न्योगे॑ भुरणा समा॒ने परि॑ वां स॒प्त स्र॒वतो॒ रथो॑ गात् । न वा॑यन्ति सु॒भ्वो॑ दे॒वयु॑क्ता॒ ये वां॑ धू॒र्षु त॒रण॑यो॒ वह॑न्ति ॥ एकस्मिन्योगे भुरणा समाने परि वां सप्त स्रवतो रथो गात् । न वायन्ति सुभ्वो देवयुक्ता ये वां धूर्षु तरणयो वहन्ति ॥

sanskrit

Nourishers of all, the chariot of you two, who are associated in a common purpose, traverses the sevenflowing (streams); the excellent horses harnessed by the gods, who bear you rapidly, careering in the car, arenever wearied.

english translation

eka॑smi॒nyoge॑ bhuraNA samA॒ne pari॑ vAM sa॒pta sra॒vato॒ ratho॑ gAt | na vA॑yanti su॒bhvo॑ de॒vayu॑ktA॒ ye vAM॑ dhU॒rSu ta॒raNa॑yo॒ vaha॑nti || ekasminyoge bhuraNA samAne pari vAM sapta sravato ratho gAt | na vAyanti subhvo devayuktA ye vAM dhUrSu taraNayo vahanti ||

hk transliteration