Rig Veda

Progress:40.1%

शं न॒ इन्द्रो॒ वसु॑भिर्दे॒वो अ॑स्तु॒ शमा॑दि॒त्येभि॒र्वरु॑णः सु॒शंस॑: । शं नो॑ रु॒द्रो रु॒द्रेभि॒र्जला॑ष॒: शं न॒स्त्वष्टा॒ ग्नाभि॑रि॒ह शृ॑णोतु ॥ शं न इन्द्रो वसुभिर्देवो अस्तु शमादित्येभिर्वरुणः सुशंसः । शं नो रुद्रो रुद्रेभिर्जलाषः शं नस्त्वष्टा ग्नाभिरिह शृणोतु ॥

sanskrit

May the divine (Indra), with the Vasus, grant us happiness; may the justly-praised Varuṇa, with theĀdityas, be (friendly to) our happiness; may the grief-assuaging Rudra, with the Rudras, be (for) our happiness;may Tvaṣṭā, with the wives of the gods, be (with us) for our happiness, and hear us at this solemnity.

english translation

zaM na॒ indro॒ vasu॑bhirde॒vo a॑stu॒ zamA॑di॒tyebhi॒rvaru॑NaH su॒zaMsa॑: | zaM no॑ ru॒dro ru॒drebhi॒rjalA॑Sa॒: zaM na॒stvaSTA॒ gnAbhi॑ri॒ha zR॑Notu || zaM na indro vasubhirdevo astu zamAdityebhirvaruNaH suzaMsaH | zaM no rudro rudrebhirjalASaH zaM nastvaSTA gnAbhiriha zRNotu ||

hk transliteration

शं न॒: सोमो॑ भवतु॒ ब्रह्म॒ शं न॒: शं नो॒ ग्रावा॑ण॒: शमु॑ सन्तु य॒ज्ञाः । शं न॒: स्वरू॑णां मि॒तयो॑ भवन्तु॒ शं न॑: प्र॒स्व१॒॑: शम्व॑स्तु॒ वेदि॑: ॥ शं नः सोमो भवतु ब्रह्म शं नः शं नो ग्रावाणः शमु सन्तु यज्ञाः । शं नः स्वरूणां मितयो भवन्तु शं नः प्रस्वः शम्वस्तु वेदिः ॥

sanskrit

May the Soma be (offered for) our happiness; may the prayer be (uttered for) our happiness; may thestones (grind the Soma), the sacrifice be (solemnized for) our happiness; may the measured lengths of thesacrificial posts be (conducive to) our felicity; may the sacred grass be (strewn) for our happiness; may the altarbe (raised for) our happiness.

english translation

zaM na॒: somo॑ bhavatu॒ brahma॒ zaM na॒: zaM no॒ grAvA॑Na॒: zamu॑ santu ya॒jJAH | zaM na॒: svarU॑NAM mi॒tayo॑ bhavantu॒ zaM na॑: pra॒sva1॒॑: zamva॑stu॒ vedi॑: || zaM naH somo bhavatu brahma zaM naH zaM no grAvANaH zamu santu yajJAH | zaM naH svarUNAM mitayo bhavantu zaM naH prasvaH zamvastu vediH ||

hk transliteration

शं न॒: सूर्य॑ उरु॒चक्षा॒ उदे॑तु॒ शं न॒श्चत॑स्रः प्र॒दिशो॑ भवन्तु । शं न॒: पर्व॑ता ध्रु॒वयो॑ भवन्तु॒ शं न॒: सिन्ध॑व॒: शमु॑ स॒न्त्वाप॑: ॥ शं नः सूर्य उरुचक्षा उदेतु शं नश्चतस्रः प्रदिशो भवन्तु । शं नः पर्वता ध्रुवयो भवन्तु शं नः सिन्धवः शमु सन्त्वापः ॥

sanskrit

May the wide-seeing sun rise (for) our happines; may the four quarters of the horizon (exist for) ourfelicity; may the firm-set mountains be (for) our happiness; may the rivers, may the waters, be (diffused) for our happiness.

english translation

zaM na॒: sUrya॑ uru॒cakSA॒ ude॑tu॒ zaM na॒zcata॑sraH pra॒dizo॑ bhavantu | zaM na॒: parva॑tA dhru॒vayo॑ bhavantu॒ zaM na॒: sindha॑va॒: zamu॑ sa॒ntvApa॑: || zaM naH sUrya urucakSA udetu zaM nazcatasraH pradizo bhavantu | zaM naH parvatA dhruvayo bhavantu zaM naH sindhavaH zamu santvApaH ||

hk transliteration

शं नो॒ अदि॑तिर्भवतु व्र॒तेभि॒: शं नो॑ भवन्तु म॒रुत॑: स्व॒र्काः । शं नो॒ विष्णु॒: शमु॑ पू॒षा नो॑ अस्तु॒ शं नो॑ भ॒वित्रं॒ शम्व॑स्तु वा॒युः ॥ शं नो अदितिर्भवतु व्रतेभिः शं नो भवन्तु मरुतः स्वर्काः । शं नो विष्णुः शमु पूषा नो अस्तु शं नो भवित्रं शम्वस्तु वायुः ॥

sanskrit

May Aditi, with holy observances, be (for) our happiness; may the glorified Maruts be (friendly to) ourfelicity; may Viṣṇu, may Pūṣan, be (promoters of) our happiness; may the firmament be propitious to us; mayVāyu (blow for) our happiness.

english translation

zaM no॒ adi॑tirbhavatu vra॒tebhi॒: zaM no॑ bhavantu ma॒ruta॑: sva॒rkAH | zaM no॒ viSNu॒: zamu॑ pU॒SA no॑ astu॒ zaM no॑ bha॒vitraM॒ zamva॑stu vA॒yuH || zaM no aditirbhavatu vratebhiH zaM no bhavantu marutaH svarkAH | zaM no viSNuH zamu pUSA no astu zaM no bhavitraM zamvastu vAyuH ||

hk transliteration

शं नो॑ दे॒वः स॑वि॒ता त्राय॑माण॒: शं नो॑ भवन्तू॒षसो॑ विभा॒तीः । शं न॑: प॒र्जन्यो॑ भवतु प्र॒जाभ्य॒: शं न॒: क्षेत्र॑स्य॒ पति॑रस्तु श॒म्भुः ॥ शं नो देवः सविता त्रायमाणः शं नो भवन्तूषसो विभातीः । शं नः पर्जन्यो भवतु प्रजाभ्यः शं नः क्षेत्रस्य पतिरस्तु शम्भुः ॥

sanskrit

May the divine preserving Savitā be (radiant for) our happiness; may the opening dawns (break for)our happiness; may Parjanya be (the granter of happiness) to our posterity; may Śambhu, the lord of strength,be (the conferrer of) happiness upon us.

english translation

zaM no॑ de॒vaH sa॑vi॒tA trAya॑mANa॒: zaM no॑ bhavantU॒Saso॑ vibhA॒tIH | zaM na॑: pa॒rjanyo॑ bhavatu pra॒jAbhya॒: zaM na॒: kSetra॑sya॒ pati॑rastu za॒mbhuH || zaM no devaH savitA trAyamANaH zaM no bhavantUSaso vibhAtIH | zaM naH parjanyo bhavatu prajAbhyaH zaM naH kSetrasya patirastu zambhuH ||

hk transliteration