Rig Veda

Progress:40.5%

शं नो॑ दे॒वः स॑वि॒ता त्राय॑माण॒: शं नो॑ भवन्तू॒षसो॑ विभा॒तीः । शं न॑: प॒र्जन्यो॑ भवतु प्र॒जाभ्य॒: शं न॒: क्षेत्र॑स्य॒ पति॑रस्तु श॒म्भुः ॥ शं नो देवः सविता त्रायमाणः शं नो भवन्तूषसो विभातीः । शं नः पर्जन्यो भवतु प्रजाभ्यः शं नः क्षेत्रस्य पतिरस्तु शम्भुः ॥

sanskrit

May the divine preserving Savitā be (radiant for) our happiness; may the opening dawns (break for)our happiness; may Parjanya be (the granter of happiness) to our posterity; may Śambhu, the lord of strength,be (the conferrer of) happiness upon us.

english translation

zaM no॑ de॒vaH sa॑vi॒tA trAya॑mANa॒: zaM no॑ bhavantU॒Saso॑ vibhA॒tIH | zaM na॑: pa॒rjanyo॑ bhavatu pra॒jAbhya॒: zaM na॒: kSetra॑sya॒ pati॑rastu za॒mbhuH || zaM no devaH savitA trAyamANaH zaM no bhavantUSaso vibhAtIH | zaM naH parjanyo bhavatu prajAbhyaH zaM naH kSetrasya patirastu zambhuH ||

hk transliteration