Rig Veda

Progress:40.7%

शं नो॑ दे॒वा वि॒श्वदे॑वा भवन्तु॒ शं सर॑स्वती स॒ह धी॒भिर॑स्तु । शम॑भि॒षाच॒: शमु॑ राति॒षाच॒: शं नो॑ दि॒व्याः पार्थि॑वा॒: शं नो॒ अप्या॑: ॥ शं नो देवा विश्वदेवा भवन्तु शं सरस्वती सह धीभिरस्तु । शमभिषाचः शमु रातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः ॥

sanskrit

May the divine universal gods be (favourable) to our felicity; may Sarasvatī, with holy rites, behappiness; may those who assist at sacrifices, those who are liberal of gifts. Be (conducive to) our happiness;may celestial, terrestrial and aquatic things be (subservient to) our happiness.

english translation

zaM no॑ de॒vA vi॒zvade॑vA bhavantu॒ zaM sara॑svatI sa॒ha dhI॒bhira॑stu | zama॑bhi॒SAca॒: zamu॑ rAti॒SAca॒: zaM no॑ di॒vyAH pArthi॑vA॒: zaM no॒ apyA॑: || zaM no devA vizvadevA bhavantu zaM sarasvatI saha dhIbhirastu | zamabhiSAcaH zamu rAtiSAcaH zaM no divyAH pArthivAH zaM no apyAH ||

hk transliteration