Rig Veda

Progress:39.5%

शं न॑ इन्द्रा॒ग्नी भ॑वता॒मवो॑भि॒: शं न॒ इन्द्रा॒वरु॑णा रा॒तह॑व्या । शमिन्द्रा॒सोमा॑ सुवि॒ताय॒ शं योः शं न॒ इन्द्रा॑पू॒षणा॒ वाज॑सातौ ॥ शं न इन्द्राग्नी भवतामवोभिः शं न इन्द्रावरुणा रातहव्या । शमिन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा वाजसातौ ॥

sanskrit

May Indra and Agni be (with us) with their protections for our hapiness; may Indra and Varuṇa, to whomoblations are offered, (be with us) for our happiness; may Indra and Soma be (with us) for our happiness, ourprosperity, our good; may Indra and Pūṣan be (with us) in battle for our triumph.

english translation

zaM na॑ indrA॒gnI bha॑vatA॒mavo॑bhi॒: zaM na॒ indrA॒varu॑NA rA॒taha॑vyA | zamindrA॒somA॑ suvi॒tAya॒ zaM yoH zaM na॒ indrA॑pU॒SaNA॒ vAja॑sAtau || zaM na indrAgnI bhavatAmavobhiH zaM na indrAvaruNA rAtahavyA | zamindrAsomA suvitAya zaM yoH zaM na indrApUSaNA vAjasAtau ||

hk transliteration

शं नो॒ भग॒: शमु॑ न॒: शंसो॑ अस्तु॒ शं न॒: पुरं॑धि॒: शमु॑ सन्तु॒ राय॑: । शं न॑: स॒त्यस्य॑ सु॒यम॑स्य॒ शंस॒: शं नो॑ अर्य॒मा पु॑रुजा॒तो अ॑स्तु ॥ शं नो भगः शमु नः शंसो अस्तु शं नः पुरंधिः शमु सन्तु रायः । शं नः सत्यस्य सुयमस्य शंसः शं नो अर्यमा पुरुजातो अस्तु ॥

sanskrit

May Bhaga (promote) our happiness; may Śaṃsa be our happiness; may Purandhi be (with us for) ourhappiness; may riches be (a source of) happiness; may the benediction of the true and virtuous yield ushappiness; may the variously-manifested Aryaman be (with us) for our felicity.

english translation

zaM no॒ bhaga॒: zamu॑ na॒: zaMso॑ astu॒ zaM na॒: puraM॑dhi॒: zamu॑ santu॒ rAya॑: | zaM na॑: sa॒tyasya॑ su॒yama॑sya॒ zaMsa॒: zaM no॑ arya॒mA pu॑rujA॒to a॑stu || zaM no bhagaH zamu naH zaMso astu zaM naH puraMdhiH zamu santu rAyaH | zaM naH satyasya suyamasya zaMsaH zaM no aryamA purujAto astu ||

hk transliteration

शं नो॑ धा॒ता शमु॑ ध॒र्ता नो॑ अस्तु॒ शं न॑ उरू॒ची भ॑वतु स्व॒धाभि॑: । शं रोद॑सी बृह॒ती शं नो॒ अद्रि॒: शं नो॑ दे॒वानां॑ सु॒हवा॑नि सन्तु ॥ शं नो धाता शमु धर्ता नो अस्तु शं न उरूची भवतु स्वधाभिः । शं रोदसी बृहती शं नो अद्रिः शं नो देवानां सुहवानि सन्तु ॥

sanskrit

May the creator be to us for happiness; may the discriminator (between virtue and vice, Varuṇa) be(with us) for our happiness; may the wide earth (contribute) with sustenance to our happiness; may the vastheaven and earth be (to us for) happiness; may the mountains (yield) us happiness; may our pious invocations ofthe gods secure us happiness.

english translation

zaM no॑ dhA॒tA zamu॑ dha॒rtA no॑ astu॒ zaM na॑ urU॒cI bha॑vatu sva॒dhAbhi॑: | zaM roda॑sI bRha॒tI zaM no॒ adri॒: zaM no॑ de॒vAnAM॑ su॒havA॑ni santu || zaM no dhAtA zamu dhartA no astu zaM na urUcI bhavatu svadhAbhiH | zaM rodasI bRhatI zaM no adriH zaM no devAnAM suhavAni santu ||

hk transliteration

शं नो॑ अ॒ग्निर्ज्योति॑रनीको अस्तु॒ शं नो॑ मि॒त्रावरु॑णाव॒श्विना॒ शम् । शं न॑: सु॒कृतां॑ सुकृ॒तानि॑ सन्तु॒ शं न॑ इषि॒रो अ॒भि वा॑तु॒ वात॑: ॥ शं नो अग्निर्ज्योतिरनीको अस्तु शं नो मित्रावरुणावश्विना शम् । शं नः सुकृतां सुकृतानि सन्तु शं न इषिरो अभि वातु वातः ॥

sanskrit

May Agni, whose countenance is light, be (with us) for our happiness; may Mitra and Varuṇa, may theAśvins be (present) for our felicity; may the virtuous be (promotive of) our happiness; may the restless wind blowfor our happiness.

english translation

zaM no॑ a॒gnirjyoti॑ranIko astu॒ zaM no॑ mi॒trAvaru॑NAva॒zvinA॒ zam | zaM na॑: su॒kRtAM॑ sukR॒tAni॑ santu॒ zaM na॑ iSi॒ro a॒bhi vA॑tu॒ vAta॑: || zaM no agnirjyotiranIko astu zaM no mitrAvaruNAvazvinA zam | zaM naH sukRtAM sukRtAni santu zaM na iSiro abhi vAtu vAtaH ||

hk transliteration

शं नो॒ द्यावा॑पृथि॒वी पू॒र्वहू॑तौ॒ शम॒न्तरि॑क्षं दृ॒शये॑ नो अस्तु । शं न॒ ओष॑धीर्व॒निनो॑ भवन्तु॒ शं नो॒ रज॑स॒स्पति॑रस्तु जि॒ष्णुः ॥ शं नो द्यावापृथिवी पूर्वहूतौ शमन्तरिक्षं दृशये नो अस्तु । शं न ओषधीर्वनिनो भवन्तु शं नो रजसस्पतिरस्तु जिष्णुः ॥

sanskrit

May heaven and earth, the first invoked, (promote) our happiness; may the firmament be happiness toour view; may the herbs, the trees, (yield) us happiness; may the victorious lord of the world, (Indra), be(favourable to) our felicity.

english translation

zaM no॒ dyAvA॑pRthi॒vI pU॒rvahU॑tau॒ zama॒ntari॑kSaM dR॒zaye॑ no astu | zaM na॒ oSa॑dhIrva॒nino॑ bhavantu॒ zaM no॒ raja॑sa॒spati॑rastu ji॒SNuH || zaM no dyAvApRthivI pUrvahUtau zamantarikSaM dRzaye no astu | zaM na oSadhIrvanino bhavantu zaM no rajasaspatirastu jiSNuH ||

hk transliteration