Rig Veda

Progress:38.9%

प्रति॑ न॒: स्तोमं॒ त्वष्टा॑ जुषेत॒ स्याद॒स्मे अ॒रम॑तिर्वसू॒युः ॥ प्रति नः स्तोमं त्वष्टा जुषेत स्यादस्मे अरमतिर्वसूयुः ॥

sanskrit

May Tvaṣṭā be propitiated by this our praise; may he who is of comprehensive understanding beinclined to give us wealth.

english translation

prati॑ na॒: stomaM॒ tvaSTA॑ juSeta॒ syAda॒sme a॒rama॑tirvasU॒yuH || prati naH stomaM tvaSTA juSeta syAdasme aramatirvasUyuH ||

hk transliteration

ता नो॑ रासन्राति॒षाचो॒ वसू॒न्या रोद॑सी वरुणा॒नी शृ॑णोतु । वरू॑त्रीभिः सुशर॒णो नो॑ अस्तु॒ त्वष्टा॑ सु॒दत्रो॒ वि द॑धातु॒ राय॑: ॥ ता नो रासन्रातिषाचो वसून्या रोदसी वरुणानी शृणोतु । वरूत्रीभिः सुशरणो नो अस्तु त्वष्टा सुदत्रो वि दधातु रायः ॥

sanskrit

May they who are the givers of gifts bestow upon us the treasure (we desire); may Rodasī andVaruṇānī hear (our supplications); may the genitive rous Tvaṣṭā together with these (our) protectresses, be oursure refuge; may they give us riches.

english translation

tA no॑ rAsanrAti॒SAco॒ vasU॒nyA roda॑sI varuNA॒nI zR॑Notu | varU॑trIbhiH suzara॒No no॑ astu॒ tvaSTA॑ su॒datro॒ vi da॑dhAtu॒ rAya॑: || tA no rAsanrAtiSAco vasUnyA rodasI varuNAnI zRNotu | varUtrIbhiH suzaraNo no astu tvaSTA sudatro vi dadhAtu rAyaH ||

hk transliteration

तन्नो॒ राय॒: पर्व॑ता॒स्तन्न॒ आप॒स्तद्रा॑ति॒षाच॒ ओष॑धीरु॒त द्यौः । वन॒स्पति॑भिः पृथि॒वी स॒जोषा॑ उ॒भे रोद॑सी॒ परि॑ पासतो नः ॥ तन्नो रायः पर्वतास्तन्न आपस्तद्रातिषाच ओषधीरुत द्यौः । वनस्पतिभिः पृथिवी सजोषा उभे रोदसी परि पासतो नः ॥

sanskrit

May the mountains, the waters, the liberal (wives of the gods), the plural nts, also the heaven and theearth, consentient with the forest lords and both the heaven and earth, preserve for us those (coveted) riches.

english translation

tanno॒ rAya॒: parva॑tA॒stanna॒ Apa॒stadrA॑ti॒SAca॒ oSa॑dhIru॒ta dyauH | vana॒spati॑bhiH pRthi॒vI sa॒joSA॑ u॒bhe roda॑sI॒ pari॑ pAsato naH || tanno rAyaH parvatAstanna ApastadrAtiSAca oSadhIruta dyauH | vanaspatibhiH pRthivI sajoSA ubhe rodasI pari pAsato naH ||

hk transliteration

अनु॒ तदु॒र्वी रोद॑सी जिहाता॒मनु॑ द्यु॒क्षो वरु॑ण॒ इन्द्र॑सखा । अनु॒ विश्वे॑ म॒रुतो॒ ये स॒हासो॑ रा॒यः स्या॑म ध॒रुणं॑ धि॒यध्यै॑ ॥ अनु तदुर्वी रोदसी जिहातामनु द्युक्षो वरुण इन्द्रसखा । अनु विश्वे मरुतो ये सहासो रायः स्याम धरुणं धियध्यै ॥

sanskrit

Let the vast heaven and earth consent, let the brilliant Varuṇa, of whom Indra is the friend consent; letall the victorious Maruts consent that we may be a recepacle for the retention of riches.

english translation

anu॒ tadu॒rvI roda॑sI jihAtA॒manu॑ dyu॒kSo varu॑Na॒ indra॑sakhA | anu॒ vizve॑ ma॒ruto॒ ye sa॒hAso॑ rA॒yaH syA॑ma dha॒ruNaM॑ dhi॒yadhyai॑ || anu tadurvI rodasI jihAtAmanu dyukSo varuNa indrasakhA | anu vizve maruto ye sahAso rAyaH syAma dharuNaM dhiyadhyai ||

hk transliteration

तन्न॒ इन्द्रो॒ वरु॑णो मि॒त्रो अ॒ग्निराप॒ ओष॑धीर्व॒निनो॑ जुषन्त । शर्म॑न्त्स्याम म॒रुता॑मु॒पस्थे॑ यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ तन्न इन्द्रो वरुणो मित्रो अग्निराप ओषधीर्वनिनो जुषन्त । शर्मन्त्स्याम मरुतामुपस्थे यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

May Indra, Varuṇa, Mitra, Agni, the waters, the herbs, the trees, be plural ased by our (praise); may we,(reclining) on the lap of the Maruts, enjoy felicity; and do you ever cherish us with blessings.

english translation

tanna॒ indro॒ varu॑No mi॒tro a॒gnirApa॒ oSa॑dhIrva॒nino॑ juSanta | zarma॑ntsyAma ma॒rutA॑mu॒pasthe॑ yU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || tanna indro varuNo mitro agnirApa oSadhIrvanino juSanta | zarmantsyAma marutAmupasthe yUyaM pAta svastibhiH sadA naH ||

hk transliteration