Rig Veda

Progress:39.8%

शं नो॑ अ॒ग्निर्ज्योति॑रनीको अस्तु॒ शं नो॑ मि॒त्रावरु॑णाव॒श्विना॒ शम् । शं न॑: सु॒कृतां॑ सुकृ॒तानि॑ सन्तु॒ शं न॑ इषि॒रो अ॒भि वा॑तु॒ वात॑: ॥ शं नो अग्निर्ज्योतिरनीको अस्तु शं नो मित्रावरुणावश्विना शम् । शं नः सुकृतां सुकृतानि सन्तु शं न इषिरो अभि वातु वातः ॥

sanskrit

May Agni, whose countenance is light, be (with us) for our happiness; may Mitra and Varuṇa, may theAśvins be (present) for our felicity; may the virtuous be (promotive of) our happiness; may the restless wind blowfor our happiness.

english translation

zaM no॑ a॒gnirjyoti॑ranIko astu॒ zaM no॑ mi॒trAvaru॑NAva॒zvinA॒ zam | zaM na॑: su॒kRtAM॑ sukR॒tAni॑ santu॒ zaM na॑ iSi॒ro a॒bhi vA॑tu॒ vAta॑: || zaM no agnirjyotiranIko astu zaM no mitrAvaruNAvazvinA zam | zaM naH sukRtAM sukRtAni santu zaM na iSiro abhi vAtu vAtaH ||

hk transliteration