Rig Veda

Progress:40.8%

शं न॑: स॒त्यस्य॒ पत॑यो भवन्तु॒ शं नो॒ अर्व॑न्त॒: शमु॑ सन्तु॒ गाव॑: । शं न॑ ऋ॒भव॑: सु॒कृत॑: सु॒हस्ता॒: शं नो॑ भवन्तु पि॒तरो॒ हवे॑षु ॥ शं नः सत्यस्य पतयो भवन्तु शं नो अर्वन्तः शमु सन्तु गावः । शं न ऋभवः सुकृतः सुहस्ताः शं नो भवन्तु पितरो हवेषु ॥

sanskrit

May the lords of truth be (propitious to) our happiness; may horses, may cattle, (contribute to) ourhappiness; may the virtuous, the dexterous Ṛbhus, be to us (for) felicity; may the progenitors be (promoters of)our happiness at the seasons of worship.

english translation

zaM na॑: sa॒tyasya॒ pata॑yo bhavantu॒ zaM no॒ arva॑nta॒: zamu॑ santu॒ gAva॑: | zaM na॑ R॒bhava॑: su॒kRta॑: su॒hastA॒: zaM no॑ bhavantu pi॒taro॒ have॑Su || zaM naH satyasya patayo bhavantu zaM no arvantaH zamu santu gAvaH | zaM na RbhavaH sukRtaH suhastAH zaM no bhavantu pitaro haveSu ||

hk transliteration