Rig Veda

Progress:40.4%

शं नो॒ अदि॑तिर्भवतु व्र॒तेभि॒: शं नो॑ भवन्तु म॒रुत॑: स्व॒र्काः । शं नो॒ विष्णु॒: शमु॑ पू॒षा नो॑ अस्तु॒ शं नो॑ भ॒वित्रं॒ शम्व॑स्तु वा॒युः ॥ शं नो अदितिर्भवतु व्रतेभिः शं नो भवन्तु मरुतः स्वर्काः । शं नो विष्णुः शमु पूषा नो अस्तु शं नो भवित्रं शम्वस्तु वायुः ॥

sanskrit

May Aditi, with holy observances, be (for) our happiness; may the glorified Maruts be (friendly to) ourfelicity; may Viṣṇu, may Pūṣan, be (promoters of) our happiness; may the firmament be propitious to us; mayVāyu (blow for) our happiness.

english translation

zaM no॒ adi॑tirbhavatu vra॒tebhi॒: zaM no॑ bhavantu ma॒ruta॑: sva॒rkAH | zaM no॒ viSNu॒: zamu॑ pU॒SA no॑ astu॒ zaM no॑ bha॒vitraM॒ zamva॑stu vA॒yuH || zaM no aditirbhavatu vratebhiH zaM no bhavantu marutaH svarkAH | zaM no viSNuH zamu pUSA no astu zaM no bhavitraM zamvastu vAyuH ||

hk transliteration