Rig Veda

Progress:40.1%

शं न॒ इन्द्रो॒ वसु॑भिर्दे॒वो अ॑स्तु॒ शमा॑दि॒त्येभि॒र्वरु॑णः सु॒शंस॑: । शं नो॑ रु॒द्रो रु॒द्रेभि॒र्जला॑ष॒: शं न॒स्त्वष्टा॒ ग्नाभि॑रि॒ह शृ॑णोतु ॥ शं न इन्द्रो वसुभिर्देवो अस्तु शमादित्येभिर्वरुणः सुशंसः । शं नो रुद्रो रुद्रेभिर्जलाषः शं नस्त्वष्टा ग्नाभिरिह शृणोतु ॥

sanskrit

May the divine (Indra), with the Vasus, grant us happiness; may the justly-praised Varuṇa, with theĀdityas, be (friendly to) our happiness; may the grief-assuaging Rudra, with the Rudras, be (for) our happiness;may Tvaṣṭā, with the wives of the gods, be (with us) for our happiness, and hear us at this solemnity.

english translation

zaM na॒ indro॒ vasu॑bhirde॒vo a॑stu॒ zamA॑di॒tyebhi॒rvaru॑NaH su॒zaMsa॑: | zaM no॑ ru॒dro ru॒drebhi॒rjalA॑Sa॒: zaM na॒stvaSTA॒ gnAbhi॑ri॒ha zR॑Notu || zaM na indro vasubhirdevo astu zamAdityebhirvaruNaH suzaMsaH | zaM no rudro rudrebhirjalASaH zaM nastvaSTA gnAbhiriha zRNotu ||

hk transliteration