Rig Veda

Progress:36.0%

उ॒तासि॑ मैत्रावरु॒णो व॑सिष्ठो॒र्वश्या॑ ब्रह्म॒न्मन॒सोऽधि॑ जा॒तः । द्र॒प्सं स्क॒न्नं ब्रह्म॑णा॒ दैव्ये॑न॒ विश्वे॑ दे॒वाः पुष्क॑रे त्वाददन्त ॥ उतासि मैत्रावरुणो वसिष्ठोर्वश्या ब्रह्मन्मनसोऽधि जातः । द्रप्सं स्कन्नं ब्रह्मणा दैव्येन विश्वे देवाः पुष्करे त्वाददन्त ॥

sanskrit

Verily, Vasiṣṭha you are the son of Mitra and Varuṇa, born, Brahmā, of the will of Urvaśī, after theseminal effusion; all the gods have sustained you, (endowed) with celestial and Vedic vigour in the lake.

english translation

u॒tAsi॑ maitrAvaru॒No va॑siSTho॒rvazyA॑ brahma॒nmana॒so'dhi॑ jA॒taH | dra॒psaM ska॒nnaM brahma॑NA॒ daivye॑na॒ vizve॑ de॒vAH puSka॑re tvAdadanta || utAsi maitrAvaruNo vasiSThorvazyA brahmanmanaso'dhi jAtaH | drapsaM skannaM brahmaNA daivyena vizve devAH puSkare tvAdadanta ||

hk transliteration

स प्र॑के॒त उ॒भय॑स्य प्रवि॒द्वान्त्स॒हस्र॑दान उ॒त वा॒ सदा॑नः । य॒मेन॑ त॒तं प॑रि॒धिं व॑यि॒ष्यन्न॑प्स॒रस॒: परि॑ जज्ञे॒ वसि॑ष्ठः ॥ स प्रकेत उभयस्य प्रविद्वान्त्सहस्रदान उत वा सदानः । यमेन ततं परिधिं वयिष्यन्नप्सरसः परि जज्ञे वसिष्ठः ॥

sanskrit

He, the sage, cognizant of both worlds, was the donor of thousands; he was verily donation; wearingthe vesture spread spread by Yama, Vasiṣṭha was born of the Apsaras.

english translation

sa pra॑ke॒ta u॒bhaya॑sya pravi॒dvAntsa॒hasra॑dAna u॒ta vA॒ sadA॑naH | ya॒mena॑ ta॒taM pa॑ri॒dhiM va॑yi॒Syanna॑psa॒rasa॒: pari॑ jajJe॒ vasi॑SThaH || sa praketa ubhayasya pravidvAntsahasradAna uta vA sadAnaH | yamena tataM paridhiM vayiSyannapsarasaH pari jajJe vasiSThaH ||

hk transliteration

स॒त्रे ह॑ जा॒तावि॑षि॒ता नमो॑भिः कु॒म्भे रेत॑: सिषिचतुः समा॒नम् । ततो॑ ह॒ मान॒ उदि॑याय॒ मध्या॒त्ततो॑ जा॒तमृषि॑माहु॒र्वसि॑ष्ठम् ॥ सत्रे ह जाताविषिता नमोभिः कुम्भे रेतः सिषिचतुः समानम् । ततो ह मान उदियाय मध्यात्ततो जातमृषिमाहुर्वसिष्ठम् ॥

sanskrit

Consecrated for the sacrifice, propitiated by praises, they, Mitra and Varuṇa, poured a commoneffusion into the water-jar, from the midst of which Māna arose, and from which also, they say, Vasiṣṭha was born.

english translation

sa॒tre ha॑ jA॒tAvi॑Si॒tA namo॑bhiH ku॒mbhe reta॑: siSicatuH samA॒nam | tato॑ ha॒ mAna॒ udi॑yAya॒ madhyA॒ttato॑ jA॒tamRSi॑mAhu॒rvasi॑STham || satre ha jAtAviSitA namobhiH kumbhe retaH siSicatuH samAnam | tato ha mAna udiyAya madhyAttato jAtamRSimAhurvasiSTham ||

hk transliteration

उ॒क्थ॒भृतं॑ साम॒भृतं॑ बिभर्ति॒ ग्रावा॑णं॒ बिभ्र॒त्प्र व॑दा॒त्यग्रे॑ । उपै॑नमाध्वं सुमन॒स्यमा॑ना॒ आ वो॑ गच्छाति प्रतृदो॒ वसि॑ष्ठः ॥ उक्थभृतं सामभृतं बिभर्ति ग्रावाणं बिभ्रत्प्र वदात्यग्रे । उपैनमाध्वं सुमनस्यमाना आ वो गच्छाति प्रतृदो वसिष्ठः ॥

sanskrit

Pratṛts, Agastya comes to you; welcome him with devoted minds, and he in the foremost station directsthe reciter of the prayer, the chanter of the hymn, the grinder of the stone, and repeats (what is to be repeated).

english translation

u॒ktha॒bhRtaM॑ sAma॒bhRtaM॑ bibharti॒ grAvA॑NaM॒ bibhra॒tpra va॑dA॒tyagre॑ | upai॑namAdhvaM sumana॒syamA॑nA॒ A vo॑ gacchAti pratRdo॒ vasi॑SThaH || ukthabhRtaM sAmabhRtaM bibharti grAvANaM bibhratpra vadAtyagre | upainamAdhvaM sumanasyamAnA A vo gacchAti pratRdo vasiSThaH ||

hk transliteration