Rig Veda

Progress:36.1%

स प्र॑के॒त उ॒भय॑स्य प्रवि॒द्वान्त्स॒हस्र॑दान उ॒त वा॒ सदा॑नः । य॒मेन॑ त॒तं प॑रि॒धिं व॑यि॒ष्यन्न॑प्स॒रस॒: परि॑ जज्ञे॒ वसि॑ष्ठः ॥ स प्रकेत उभयस्य प्रविद्वान्त्सहस्रदान उत वा सदानः । यमेन ततं परिधिं वयिष्यन्नप्सरसः परि जज्ञे वसिष्ठः ॥

sanskrit

He, the sage, cognizant of both worlds, was the donor of thousands; he was verily donation; wearingthe vesture spread spread by Yama, Vasiṣṭha was born of the Apsaras.

english translation

sa pra॑ke॒ta u॒bhaya॑sya pravi॒dvAntsa॒hasra॑dAna u॒ta vA॒ sadA॑naH | ya॒mena॑ ta॒taM pa॑ri॒dhiM va॑yi॒Syanna॑psa॒rasa॒: pari॑ jajJe॒ vasi॑SThaH || sa praketa ubhayasya pravidvAntsahasradAna uta vA sadAnaH | yamena tataM paridhiM vayiSyannapsarasaH pari jajJe vasiSThaH ||

hk transliteration